SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavi d hana Kendra www.kobatirth.org Acharya Shri Kailashsag N anmandir सूत्रकृता शीलाङ्का- चार्यायवृत्तियुतं ॥१८७॥ sereeeeeeeeeeee समाधावुद्युक्तो भवति, तथा चोक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउछ । तह तह पल्हाइ मुणी णवणवसंवे- १० समा. गसद्धाए ॥१॥" चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किञ्चनोऽपि परं समाधिमाप्नोति, तथा चोक्तम्-"तणसंथार-1 ध्यध्ययन णिसमोवि मणिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चकवट्टीवि॥१॥ नैवास्ति राजराजस्य तत्सुखं नैव देव-| राजस्य । यत्सुखमिहेव साधोर्लोकव्यापाररहितस्य ॥२॥" इत्यादि, तपासमाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृष्णादिपरीषहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यक्चरणव्यवस्थितो भवति साधुरिति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदं| आघं मईमं मणुवीय धम्मं, अंजू समाहि तमिणं सुणेह। अपडिन्न भिक्खू उ समाहिपत्ते, अणि. याण भूतेसु परिवएज्जा ॥१॥ उडे अहे यं तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहिँ पाएहिँ य संजमित्ता, अदिन्नमन्नेसु य णो गहेजा ॥ २॥ सुयक्खायधम्मे वितिगि ॥१८७॥ च्छतिपणे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्टी, चयं न कुजा सुतवस्सि १ यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्व । तथा २ प्रहादते मुनिर्नवनवसंवेगश्रद्धया ॥ १॥ २ तृणसंस्तारनिविष्टोऽपि मुनिवरो भ्रष्टरागमदमोहः | यत्प्रानोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ॥ १॥ 98290008092092e For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy