________________
Shri Mahavi
d hana Kendra
www.kobatirth.org
Acharya Shri Kailashsag N
anmandir
सूत्रकृता शीलाङ्का- चार्यायवृत्तियुतं
॥१८७॥
sereeeeeeeeeeee
समाधावुद्युक्तो भवति, तथा चोक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउछ । तह तह पल्हाइ मुणी णवणवसंवे- १० समा. गसद्धाए ॥१॥" चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किञ्चनोऽपि परं समाधिमाप्नोति, तथा चोक्तम्-"तणसंथार-1 ध्यध्ययन णिसमोवि मणिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चकवट्टीवि॥१॥ नैवास्ति राजराजस्य तत्सुखं नैव देव-| राजस्य । यत्सुखमिहेव साधोर्लोकव्यापाररहितस्य ॥२॥" इत्यादि, तपासमाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृष्णादिपरीषहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यक्चरणव्यवस्थितो भवति साधुरिति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदं| आघं मईमं मणुवीय धम्मं, अंजू समाहि तमिणं सुणेह। अपडिन्न भिक्खू उ समाहिपत्ते, अणि.
याण भूतेसु परिवएज्जा ॥१॥ उडे अहे यं तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहिँ पाएहिँ य संजमित्ता, अदिन्नमन्नेसु य णो गहेजा ॥ २॥ सुयक्खायधम्मे वितिगि
॥१८७॥ च्छतिपणे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्टी, चयं न कुजा सुतवस्सि १ यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्व । तथा २ प्रहादते मुनिर्नवनवसंवेगश्रद्धया ॥ १॥ २ तृणसंस्तारनिविष्टोऽपि मुनिवरो भ्रष्टरागमदमोहः | यत्प्रानोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ॥ १॥
98290008092092e
For Private And Personal