SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jhana Kendra www.kobatirth.org Acharya Shri Kailashsagarnmandir मैथुननिषेधोऽप्युक्तः, समस्तव्रतसम्यक्पालनोपदेशाच्च मृषावादो ऽप्यर्थतो निरस्त इति ॥ २ ॥ ज्ञानदर्शनसमाधिमधिकृत्याह| सुष्ट्वाख्यातः श्रुतचारित्राख्यो धर्मो येन साधुनाऽसौ खाख्यातधर्मा, अनेन ज्ञानसमाधिरुक्तो भवति, न हि विशिष्टपरिज्ञानमन्तरेण | खाख्यातधर्मत्वमुपपद्यत इति भावः, तथा विचिकित्सा - चित्तविलुतिर्विद्वज्जुगुप्सा वा तां '[वि]तीर्णः ' - अतिक्रान्तः 'तदेव च | निःशङ्कं यज्जिनैः प्रवेदितमित्येवं निःशङ्कतया न कचिश्चित्तविप्लुतिं विधत्त इत्यनेन दर्शनसमाधिः प्रतिपादितो भवति, येन केन - चित्प्रासुकाहारोपकरणादिगतेन विधिनाऽऽत्मानं यापयति- पालयतीति लाढः, स एवम्भूतः संयमानुष्ठानं 'चरेद्' अनुतिष्ठेत्, तथा प्रजायन्त इति प्रजाः - पृथिव्यादयो जन्तवस्ताखात्मतुल्यः, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः एवम्भूत एव भावसाधुर्भवतीति, तथा चोक्तम् - "जह मम णपियं दुक्खं, जाणिय एमेव सहजीवाणं । ण हणइ ण हणावेइ य, सममणई तेण सो समणो ॥ १ ॥” | यथा च ममाऽऽक्रुश्यमानस्याभ्याख्या यमानस्य वा दुःखमुत्पद्यते एवमन्येषामपीत्येवं मत्वा प्रजाखात्मसमो भवति, तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी वा 'आर्य' कर्माश्रवलक्षणं न कुर्यात्, तथा 'चयम्' उपचयमाहारोपकरणादेर्धनधान्यद्विपदचतुष्पदादेव परिग्रहलक्षणं संचयमायत्यर्थं सुष्ठु तपखी सुतपखी - विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यादिति ॥३॥ किञ्चान्यत् - सर्वाणि च तानि इन्द्रियाणि च स्पर्शनादीनि तैरभिनिर्वृतः संवृतेन्द्रियो जितेन्द्रिय इत्यर्थः, क ? - 'प्रजासु' स्त्रीषु तासु हि पश्चप्रकारा अपि शब्दादयो विषया विद्यन्ते, तथा चोक्तम् - "कलानि वाक्यानि विलासिनीनां, गतानि रम्याण्यवलोकितानि । रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि ॥ १ ॥ " तदेवं स्त्रीषु पञ्चेन्द्रिय विषयसम्भवात्तद्विषये १ यथा मम न प्रियं दुःखं ज्ञाला एवमेव सर्वसत्वानां । न हन्ति न घातयति च सममणति तेन स श्रमणः ॥ १ ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy