SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavirpesadhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir सूत्रकृता अथ दशमं श्रीसमाध्यध्ययनं प्रारभ्यते ॥ १० समा शीलाङ्का ध्यध्ययन चार्यांयत्तियुतं नवमानन्तरं दशममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, स चाविकलः समाधौ सति भवती-18 त्यतोऽधुना समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चखायुपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रम॥१८६॥ द्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मे समाधिः कर्तव्यः, सम्यगाधीयते व्यवस्थाप्यते मोक्षं तन्मार्ग वा प्रति येनात्मा धर्मध्याना| दिना सं समाधिः-धर्मध्यानादिकः, स च सम्यग् ज्ञाला स्पर्शनीयः, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह आयाणपदेणाऽऽघं गोणं णामं पुणो समाहित्ति । णिक्खिविऊण समाहिं भावसमाहीइ पगयं तु ॥ १०३ ॥ ॥णामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ समाहीए णिक्खेवो छविहो होइ ॥ १०४॥ पञ्चसु विसएसु सुभेसु दव्वंमिता भवे समाहित्ति। खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ॥ १०५॥ भावसमाहि चउब्विह दंसणणाणे तवे चरित्ते य । चउसुवि समाहियप्पा संमं चरणढिओ साहू ॥ १०६ ॥ आदीयते-गृह्यते प्रथममादौ यत्तदादानम् आदानं च तत्पदं च-सुवन्तं तिङन्तं वा तदादानपदं तेन 'आघ'ति नामास्वाध्ययनस्य, यसाध्ययनादाविदं सूत्रम्-'आषं मईमं मणुवीइ धम्म'मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकमप्यादानपदेन 'असंखय'मित्युच्यते, गुणनिष्पन्नं पुनरस्याध्ययनस नाम समाधिरिति, यसात्स एवात्र प्रतिपाद्यते, तं च समाधि teeeeeeeeeeeeeeeesel Destaeeeeeeeeeese ॥१८६॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy