SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Ja h ana Kendra www.kobatirth.org Acharya Shri Kailashsagarri framandir सूत्रकृताङ्ग शीलाङ्काचार्यायः त्तियुत ध्ययन ॥१८४॥ कुर्यात् , तथा वेला मर्यादा तामतिक्रान्तमतिवेलं न हसेत् , मर्यादामतिक्रम्य 'मुनिः' साधुः ज्ञानावरणीयाद्यष्टविधकर्मबन्धनभयान || ९ धर्मा| हसेत, तथा चागमः-"जीवे णं भंते! हसमाणे(चा) उस्मूयमाणे वा कइ कम्मपगडीओ बंधइ ?, गोयमा, सत्तविहबंधए घा अट्ठविहबंधए वा” इत्यादि ॥२९॥ किश्च-'उराला' उदाराः शोभना मनोज्ञा ये चक्रवादीनां शब्दादिषु विषयेषु कामभोगा वस्त्राभ| रणगीतगन्धर्वयानवाहनादयस्तथा आज्ञैश्वर्यादयश्च एतेषूदारेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात् , पाठान्तरं वा न निश्रितोऽनिश्रितः| अप्रतिबद्धः स्यात् , यतमानश्व-संयमानुष्ठाने परि-समन्तान्मृलोत्तरगुणेषु उद्यम कुर्वन् 'व्रजेत् संयमं गच्छेत् तथा 'चर्यायां' भिक्षादिकायाम् 'अप्रत्तमः स्यात् नाहारादिषु रसगाध्य विदध्यादिति, तथा 'स्पृष्टश्च' अभिद्रुतश्च परीषहोपसगैस्तत्रादीनमनस्कः कर्म| निर्जरां मन्यमानो 'विषहेत् सम्यक् सह्यादिति ॥३०॥ परीषहोपसर्गाधिसहनमेवाधिकृत्याह-'हन्यमानों' यष्टिमुष्टिलकुटादिभिरपि हतश्च 'न कुप्येत्' न कोपवशगो भवेत् , तथा दुर्वचनानि 'उच्यमानः आक्रुश्यमानो निर्भय॑मानो 'न संज्वलेत्' न प्रतीपं 8|| |वदेव, न मनागपि मनोऽन्यथात्वं विदध्यात् , किंतु सुमनाः सर्व कोलाहलमकुर्वनधिसहेतेति॥३१|| किश्चान्यत्-'लब्धान्' प्राप्तानपि | 'कामान्' इच्छामदनरूपान् गन्धालङ्कारवस्त्रादिरूपान्वा वैरखामिवत 'न प्रार्थयेत्' नानुमन्येत न गृह्णीयादित्यर्थः, यदिवा| यत्रकामावसायितया गमनादिलब्धिरूपान् कामांस्तपोविशेषलब्धानपि नोपजीव्यात् , नाप्यनागतान् ब्रह्मदत्तवत्प्रार्थयेद् , एवं च कुर्वतो भावविवेकः 'आख्यात' आविर्भावितो भवति, तथा 'आर्याणि' आर्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण यदिवा- 15 आचर्याणि-मुमुक्षुणा यान्याचरणीयानि ज्ञानदर्शनचारित्राणि तानि 'बुद्धानाम् आचार्याणाम् 'अन्तिके' समीपे 'सदा' सर्व१जीवो भदन्त ! हसन उत्सुकायमानो वा कतीः कर्मप्रकृतीबध्नाति, गौतम ! सप्तविधबन्धको वाऽष्टविधबंधको वा । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy