SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir J h ana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri siya mandir कालं 'शिक्षेत' अभ्यस्पेदिति, अनेन हि शीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति ॥ ३२ ॥ यदुक्तं बुद्धानामन्तिके शिक्षेत्तत्वरूपनिरूपणायाह सुस्सूसमाणो उवासेजा, सुप्पन्नं सुतवस्सियं। वीरा जे अत्तपन्नेसी, धितिमन्ता जिइंदिया ॥३३॥ गिहे दीवमपासंता, पुरिसादाणिया नरा। ते वीरा बंधणुम्मुक्का, नावकंखंति जीवियं ॥ ३४ ॥ अगिद्धे सद्दफासेसु, आरंभेसु अणिस्सिए । सत्वं तं समयातीतं, जमेतं लवियं बहु ॥ ३५॥ अइमाणं च मायं च, तं परिण्णाय पंडिए । गारवाणि य सवाणि, णिवाणं संधए मुणि ॥ ३६॥ (गाथा ४८२) तिबेमि ॥ इति श्रीधम्मनाम नवममज्झयणं समत्तं ॥ गुरोरादेशं प्रति श्रोतुमिच्छा शुश्रूषा गुर्वादेवैयावृत्त्यमित्यर्थः तां कुर्वाणो गुरुम् 'उपासीत' सेवेत, तस्यैव प्रधानगुणद्वयद्वा-1 रेण विशेषणमाह-सुष्टु शोभना वा प्रज्ञाऽस्येति सुप्रज्ञः-खसमयपरसमयवेदी गीतार्थ इत्यर्थः, तथा सुष्ठु शोभनं वा सबाह्याभ्यन्तरं तपोऽस्यास्तीति सुतपस्वी, तमेवम्भूतं ज्ञानिनं सम्यक्चारित्रवन्तं गुरुं परलोकार्थी सेवेत, तथा चोक्तम्-"नाणस्स होइ । भागी, थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥" य एवं कुर्वन्ति तान् दर्शयति-यदिवा १ज्ञानस्य भवती भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy