________________
Shri Maha
www.kcbatirth.org
r adhana Kendra
y anmandir
Acharya Shri Kailasha
2002020000000000000002020
धर्माधारं वर्तयेत् , उक्तं च "अप्पेण बहुमेसेजा, एयं पंडियलक्खणं" इति, तथा-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीरात् स्रवते धर्मः, पर्वतात्सलिलं यथा ॥१॥" तथा साम्प्रतमल्पानि संहननानि अल्पधृतयश्च संयमे जन्तव इत्येवमादि कुशीलोक्तं । श्रुखा अल्पसत्त्वास्तत्रानुषजन्तीति 'विद्वान्' विवेकी 'प्रतिबुध्येत' जानीयात् बुद्धा चापायरूपं कुशीलसंसर्ग परिहरेदिति ॥२८॥ किश्चान्यत्
नन्नत्थ अंतराएणं, परगेहे ण णिसीयए। गामकुमारियं किड्, नातिवेलं हसे मुणी ॥ २९ ॥
अणुस्सुओ उरालेसु, जयमाणो परिवए । चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए ॥३०॥ ७ हम्ममाणो ण कुप्पेज, वुच्चमाणो न संजले । सुमणे अहियासिज्जा, ण य कोलाहलं करे ॥३१॥॥
लद्धे कामे ण पत्थेजा, विवेगे एवमाहिए । आयरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ ३२ ॥ तत्र साधुर्भिक्षादिनिमित्तं ग्रामादौ प्रविष्टः सन् परो-गृहस्थस्तस्य गृहं परगृहं तत्र 'न निषीदेत् ' नोपविशेत् उत्सर्गतः, अस्था- II पवादं दर्शयति नान्यत्र 'अन्तरायेणे ति अन्तरायः शक्यभावः, स च जरसा रोगातङ्काभ्यां स्यात् , तसिंश्चान्तराये सत्युपविशेत् यदिवा-उपशमलब्धिमान् कश्चित्सुसहायो गुवनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तथा ग्रामे कुमारका ग्रामकुमारकास्तेषामियं ग्रामकुमारिका काऽसौ ?-'क्रीडा' हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिका यदिवा वट्टकन्दुकादिका तां मुनिन १ अल्पेन बहु एषयेत् एतत् पण्डितलक्षणं । २ पापं प्र० । ३ एसमाहिए प्र.।
For Private And Personal