SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailash Gyanmandir www.kobatirth.org Shri Maha v adhana Kendra कृखा न विभृयाद्, तदेतत्सर्व परपात्रभोजनादिकं संयमविराधकलेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ तथा-18 आसंदी पलियंके य, णिसिज्जं च गिहतरे। संपुच्छणं सरणं वा, तं विजं परिजाणिया ॥ २१॥ | ___ जसं कित्तिं सलोयं च, जा य वंदणपूयणा । सबलोयंसि जे कामा, तं विजं परिजाणिया ॥ २२ ॥18 जेणेहं णिबहे भिक्खू , अन्नपाणं तहाविहं । अणुप्पयाणमन्नेसि, तं विजं परिजाणिया॥ २३ ॥ ॥ एवं उदाहु निग्गंथे, महावीरे महामुणी । अणंतनाणदंसी से, धम्म देसितवं सुतं ॥ २४ ॥ 'आसन्दी' त्यासनविशेषः, अस्य चोपलक्षणार्थवात्सर्वोऽप्यासनविधियृहीतः, तथा 'पर्यंकः' शयनविशेषः, तथा गृहस्थान्त- है। मध्ये गृहयोर्वा मध्ये निषद्यां वाऽऽसनं वा संयमविराधनाभयात्परिहरेत् , तथा चोक्तम्- "गंभीरझुसिरा एते, पाणा दुप्पडिलेहगा । अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणा ॥१॥" इत्यादि, तथा तत्र गृहस्थगृहे कुशलादिप्रच्छनं आत्मीयशरीरावयवप्रच्छ(पुञ्छ)नं वा तथा पूर्वक्रीडितसरणं चेत्येतत्सर्व 'विद्वान् विदितवेद्यः सबनायेति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिक्षया परिहरेत् ॥२१॥ अपिच बहुसमरसङ्घट्टनिर्वहणशौर्यलक्षणं यशदानसाध्या कीर्तिः जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा या १ गंभीरविजया इति द० अ० ६ गा० ५६ अप्रकाशाश्रया इति वृत्तिः । २ एतानि गम्भीरच्छिद्राणि प्राणा दुष्प्रतिलेख्याः । अगुप्तिब्रह्मचर्यस्य स्त्रियो वापि |शंकनं ॥१॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy