SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir चियुतं सूत्रकृताङ्गं च सुरासुराधिपतिचक्रवर्तिबलदेववासुदेवादिभिर्वन्दना तथा तैरेव सत्कारपूर्विका वस्त्रादिना पूजना, तथा सर्वसिन्नपि लोके | शीलाङ्का- 18| इच्छामदनरूपा ये केचन कामास्तदेतत्सर्वं यशःकीर्ति(श्लोकादिक)मपकारितया परिज्ञाय परिहरेदिति ॥२२।। किश्चान्यत्-'येन। चार्यांय अन्नेन पानेन वा तथाविधेनेति सुपरिशुद्धेन कारणापेक्षया खशुद्धेन वा 'इह' अस्मिन् लोके इदं संयमपात्रादिकं दुर्भिक्षरोगात-18 कादिकं वा भिक्षुः निर्वहेत निर्वाहयेद्वा तदनं पानं वा 'तथाविधं द्रव्यक्षेत्रकालभावापेक्षया 'शुद्ध' कल्पं गृह्णीयात्तथैतेषाम॥१८२॥ अन्नादीनामनुप्रदानमन्यसै साधव संयमयात्रानिर्वहणसमर्थमनुतिष्ठेत , यदिवा-येन केनचिदनुष्ठितेन 'इम' संयम 'निर्वहेत' | निर्वाहयेद् असारतामापादयेत्तथाविधमशनं पानं वाऽन्यद्वा तथाविधमनुष्ठानं न कुर्यात् , तथैतेषामशनादीनाम् 'अनुप्रदान | गृहस्थानां परतीर्थिकानां वयूथ्यानां वा संघमोपघातकं नानुशीलयेदिति, तदेतत्सर्व ज्ञपरिज्ञया ज्ञाखा सम्यक् परिहरेदिति॥२३॥ | यदुपदेशेनैतत्सर्वं कुर्यात् दर्शयितुमाह-'एवम् अनन्तरोक्तया नीत्या उद्देशकादेरारभ्य 'उदाहुत्ति उदाहतवानुक्तवान् निर्गतः । सबाह्याभ्यन्तरो ग्रन्थो यस्मात्स निर्ग्रन्थो 'महावीर' इति श्रीमद्वर्धमानस्वामी महाश्चासौ मुनिश्च महामुनिः अनन्तं ज्ञानं दर्शनं |च यस्यासावनन्तज्ञानदर्शनी स भगवान् 'धर्म' चारित्रलक्षणं संसारोत्तारणसमर्थ तथा 'श्रुतं च' जीवादिपदार्थसंसूचकं 'देशि-11 तवान्' प्रकाशितवान् ॥ २४ ॥ किश्चान्यत् भासमाणो न भासेज्जा, णेव वंफेज मम्मयं ।मातिट्राणं विवजेजा, अणुचिंतिय वियागरे ॥२५॥॥॥१८२॥ तथिमा तइया भासा, जं वदित्ताऽणुतप्पती । जं छन्नं तं न वत्तवं, एसा आणा णियंठिया ॥२६॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy