SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavirlaio Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir अर्यते इत्यर्थो धनधान्यहिरण्यादिकः पद्यते-गम्यते येनार्थस्तत्पदं-शास्त्रं अर्थार्थ पदमर्थपदं चाणाक्यादिकमर्थशास्त्रं तन || ९ धर्मासूत्रकृताङ्गं शीलाङ्का IS 'शिक्षेत्' नाभ्यस्येत् नाप्यपरं प्राण्युपमर्दकारि शास्त्रं शिक्षयेत् , यदिवा-'अष्टापदं द्यूतक्रीडाविशेषस्तं न शिक्षेत, नापि पूर्वशि-16 ध्ययनं. चाय- क्षितमनुशीलयेदिति, तथा 'वेधो' धर्मानुवेधस्तरमादतीतं सद्धर्मानुवेधातीतम्-अधर्मप्रधानं वचो नो वदेत् यदिवा-वेध इति वस्त्रत्तियुतं वेधो धूतविशेषस्तद्गतं वचनमपि नो वदेद् आस्तां तावत्क्रीडनमिति, हस्तकर्म प्रतीतं, यदिवा 'हस्तकर्म' हस्तक्रिया परस्परं हस्त-2 व्यापारप्रधानः कलहस्तं, तथा विरुद्धवादं विवादं शुष्कवादमित्यर्थः, चः समुच्चये, तदेतत्सर्वे संसारभ्रमणकारणं ज्ञपरिज्ञया परि॥१८॥ ४ज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥१७॥ किञ्च उपानहौ-काष्ठपादुके च तथा आतपादिनिवारणाय छत्रं तथा 'नालिका द्यूतक्रीडाविशेषस्तथा वालैः मयूरपिच्छैा व्यजनक, तथा परेषां सम्बन्धिनी क्रियामन्योन्यं-परस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्या चापर इति, चः समुच्चये, तदेतत्सर्व 'विद्वान्' पण्डितः कर्मोपादानकारणलेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यान|| परिज्ञया परिहरेदिति ॥ १८॥ तथा उच्चारप्रस्रवणादिकां क्रियां हरितेषूपरि बीजेषु वा अस्थण्डिले वा 'मुनि' साधुन कुर्यात् , || S| तथा 'विकटेन' विगतजीवेनाप्युदकेन 'संहृत्य अपनीय बीजानि हरितानि वा 'नाचमेत'न निर्लेपनं कुर्यात् , किमुताविकटे| नेतिभावः ॥ १९ ॥ किश्च परस्स-गृहस्थस्यामत्रं-भाजनं परामत्रं तत्र पुरकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवाच्च अनं | ॥१८१॥ | पानं च मुनिने कदाचिदपि भुञ्जीत, यदिवा-पतग्रहधारिणश्छिद्रपाणेः पाणिपात्रं परपात्रं, यदिवा-पाणिपात्रस्याच्छिद्रपाणेर्जिनकल्पिकादेः पतगृहः परपात्रं तत्र संयमविराधनाभयान भुञ्जीत तथा परस्य-गृहस्थस्य वस्त्रं परवस्त्रं तत्साधुरचेलोऽपि सन् पश्चात्कमोदिदोषभयात् हृतनष्टादिदोपसम्भवाच न बिभृयात , यदिवा-जिनकल्पिकादिकोऽचेलो भूखा सर्वमपि वस्त्रं परवस्त्रमिति For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy