________________
Shri Mar
a
dhana Kendra
www.kobatirth.org
Acharya Shri Kailash o
yanman
तदुपघातकर्मेत्युच्यते, तदेव लेशतो दर्शयति–'उच्छोलनं'ति अयतनया शीतोदकादिना हस्तपादादिप्रक्षालन तथा 'कल्कलो-10 धादिद्रव्यसमुदायेन शरीरोद्वर्तनकं तदेतत्सर्व कर्मबन्धनायेत्येवं 'विद्वान् पण्डितोज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरे-18 दिति ॥ १५॥ अपिच-असंयतैः सार्ध सम्प्रसारणं-पर्यालोचनं परिहरेदिति वाक्यशेषः, एवमसंयमानुष्ठानं प्रत्युपदेशदानं, | तथा 'कयकिरिओ' नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठानप्रशंसनं, तथा प्रश्नस्य-आद
प्रश्नादेः 'आयतनम् आविष्करणं कथनं यथाविवक्षितप्रश्ननिर्णयनानि, यदिवा-प्रश्नायतनानि लौकिकानां परस्परव्यवहारे मिथ्याशास्त्रगतसंशये वा प्रश्ने सति यथावस्थितार्थकथनद्वारेणायतनानि-निर्णयनानीति, तथा 'सागारिकः' शय्यातरस्तस्य
पिण्डम्-आहारं, यदिवा-सागारिकपिण्डमिति सूतकगृहपिण्डं जुगुप्सितं वापसदपिण्डं वा, चशब्दः समुच्चये, तदेतत्सर्व विद्वान् । &ानपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ १६॥ किञ्चान्यत्
अट्रावयं न सिक्खिजा, वेहाईयं च णो वए। हत्थकम्मं विवायं च, तं विजं परिजाणिया ॥१७॥ पाणहाओ य छत्तं च, णालीयं वालवीयणं । परकिरियं अन्नमन्नं च, तं विजं परिजाणिया ॥१८॥ उच्चारं पासवणं, हरिपसु ण करे मुणी। वियडेण वावि साह, णावमजे(यमेजा) कयाइवि ॥१९॥ परमत्ते अन्नपाणं, ण भुंजेज कयाइवि। परवत्थं अचेलोऽवि, तं विजं परिजाणिया ॥ २० ॥
सूत्रकृ. ३१
For Private And Personal