________________
Shri Mahavi
Acharya Shri Kailassaolelyanmandir
www.kobatirth.org
a dhana Kendra
९धर्मा
तियुत
सूत्रकृताङ्गं । एतेहिं छहिं काएहि, तं विजं परिजाणिया। मणसा कायवक्केणं, णारंभी ण परिग्गही ॥ ९॥ शीलाङ्का
ध्ययनं. चाय या-18] मुसावायं बहिद्धं च, उग्गहं च अजाइया । सत्थादाणाई लोगंसि, तं विजं परिजाणिया ॥ १०॥ ॥६||
॥ पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि या । धूणादाणाइं लोगंसि, तं विजं परिजाणिया ॥११॥ ७॥ ॥१७९॥ || धोयणं रयणं चेव, बत्थीकम्मं विरेयणं । वमणंजण पलीमंथं, तं विजं परिजाणिया ॥ १२॥
81 'एभिः' पूर्वोक्तैः षभिरपि 'कायैः' त्रसस्थावररूपैः सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्नैर्नारम्भी नापि परिग्रही स्यादिति RI 18 सम्बन्धः, तदेतद् 'विद्वान्' सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाकायकर्मभिर्जीवोपमर्दकारिणमारम्भं परि-1
ग्रहं च परिहरेदिति ॥९॥ शेषव्रतान्यधिकृत्याह-मृषा-असद्भूतो वादो मृषावादस्तं विद्वान् प्रत्याख्यानपरिक्षया परिहरेत् | तथा 'बहिद्धं ति मैथुनं 'अवग्रहं परिग्रहमयाचितम्-अदत्तादानं, [ग्रं० ५२५०] यदिवा बहिद्धमिति-मैथुनपरिग्रही अवग्रहमयाचितमित्यनेनादत्तादानं गृहीतं, एतानि च मृपावादादीनि प्राण्युपतापकारिजात् शस्त्राणीव शस्त्राणि वर्तन्ते । तथाऽऽदीयते-गृह्यतेऽष्टप्रकारं कमैभिरिति (आदानानि) कर्मोपादानकारणान्यसिन् लोके, तदेतत्सर्व विद्वान् ज्ञपरिज्ञया परिज्ञाय प्र-18|॥१७९॥ त्याख्यानपरिज्ञया परिहरेदिति ॥१०॥ किश्चान्यत्-पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्वादतस्तत्साफल्यापादनार्थे | कषायनिरोधो विधेय इति दर्शयति-परि-समन्तात् कुश्यन्ते-वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुश्चनं
eeeeeeee
eeeeeeeeeeeeee
For Private And Personal