________________
Shri Mahar
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
nmandir
ceae
ध्ययन
सूत्रकृताङ्गं 18 पुढवी उ अगणी वाऊ, तणरुक्ख सबीयगा । अंडया पोयजराऊ, रससंसेयउब्भिया ॥८॥ शीलाङ्काचाीय.
'माता' जननी 'पिता' जनकः 'स्नुषा' पुत्रवधूः 'भ्राता सहोदरः तथा 'भार्या कलत्रं पुत्राश्चौरसाः-खनिष्पादिता चियुतं एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय 'नालं' न समर्था भवन्तीति,
इहापि तावन्नैते त्राणाय किमुतामुत्रेति, दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, सेन महासत्वेन ४ ॥१७॥
खजनाभ्यर्थितेनापि न प्राणिष्वपकृतम् , अपि खात्मन्येवेति ॥५।। किश्चान्यत्-धर्मरहितानां खकृतकर्मविलुप्यमानानौमहिकामु
मिकयोन कश्चित्राणायेति एनं पूर्वोक्तमर्थ स प्रेक्षापूर्वकारी 'प्रत्युपेक्ष्य' विचार्यावगम्य च परमः-प्रधानभूतो (अर्थो) मोक्षः 18 संयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः-सम्यग्दर्शनादिस्तं च प्रत्युपेक्ष्य, क्खाप्रत्ययान्तस्य पूर्वकालवाचितया ।
क्रियान्तरसव्यपेक्षखात् तदाह-निर्गतं ममखं बाह्याभ्यन्तरेषु वस्तषु यसादसौ निर्ममः तथा निर्गतोऽहङ्कार:-अभिमानः पूर्वेश्वर्यजात्यादिमदजनितस्तथा तपःखाध्यायलाभादिजनितो वा यसादसौ निरहङ्कारो-रागद्वेषरहित इत्यर्थः, स एवम्भूतो भिक्षुजिनराहिता-प्रतिपादितोऽनुष्ठितो वा यो मार्गो जिनानां वा सम्बन्धी योऽभिहितो मार्गस्तं 'चरेद' अनुतिष्ठेदिति ॥६॥ अपिच-संसारस्वभावपरिज्ञानपरिकर्मितमतिर्विदितवेद्यः सम्यक् 'त्यक्त्वा ' परित्यज्य किं तद्-'वित्तं द्रव्यजातं पुत्रांश्च त्यक्ता, पुत्रेष्वधिकः स्नेहो भवतीति पुत्रग्रहणं, तथा 'ज्ञातीन्' खजनांश्च त्यक्ता तथा 'परिग्रह चान्तरममखरूपं णकारो वाक्यालकारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग आन्तर इत्यर्थः तं
P92920209893900992993
॥१७८॥
For Private And Personal