SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailash barmant सूत्रकृताङ्गं ||४|| वर्जित इत्यपि द्रष्टव्यं, स चैवम्भूतः संयमानुष्ठानं 'चरेत्' कुर्यादिति, तदेवं मरणकालेऽन्यदा वा पण्डितवीर्यवान् महाव्रतेषूयतः18| ८ वीर्याशीलाका- सात् । तत्रापि प्राणातिपातविरतिरेव गरीयसीतिकृला तत्प्रतिपादनार्थमाह-"उड्डमहे तिरियं वा जे पाणा तसथावरा । सवत्थ |8| ध्ययनं. चार्याय-1|| विरतिं कुजा, संति निवाणमाहियं ॥१॥" अयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इतिकता लिखितः, उत्ताचियुतं नार्थश्चेति ॥ १८॥ किञ्च॥१७३॥ पाणे य णाइवाएज्जा, अदिन्नंपिय णादए । सादियं ण मुसं बूया, एस धम्मे वुसीमओ ॥ १९ ॥ ३॥ अतिकम्मति वायाए, मणसा वि न पत्थए । सबओ संवुडे दंते, आयाणं सुसमाहरे ॥ २०॥ प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत् , तथा परेणादत्तं दन्तशोधनमात्रमपि 'नाददीत' न गृह्णीयात् , तथा-सहादिना-मायया वर्त्तत इति सादिकं-समायं मृषावादं न ब्रूयात, तथाहि-परवञ्चनार्थे मृषावादोऽधिक्रियते, स च न माया-18 मन्तरेण भवतीत्यतो मृषावादस्य माया आदिभूता वर्त्तते, इदमुक्तं भवति-यो हि परवश्वनार्थ समायो मूषावादः स परिहियते, | यस्तु संयमगुप्त्यर्थं न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति, एष यः प्राक निर्दिष्टो धर्म:-श्रुतचारित्राख्यः खभावो वा 'वुसीमउत्ति छान्दसखात् , निर्देशार्थस्वयं-वस्तूनि ज्ञानादीनि तद्वतो ज्ञानादिमत इत्यर्थः, यदिवा-चुसीमउत्ति वश्यस्य-18 | आत्मवशगस्य-वश्येन्द्रियस्वेत्यर्थः ॥ १९॥ अपिच-प्राणिनामतिक्रम-पीडात्मकं महाव्रतातिक्रमं वा मनोऽवष्टब्धतया परति-% ॥१७॥ रस्कारं वा इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत्, एतद्यनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति, तदेवं १ अ. ३ उ०४ गाथा० २० नवरं जे केईत्ति । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy