________________
Shri Man
a
dhana Kendra
www.kobatirth.org
Acharya Shri Kailas
a
nmandir
क्रममाणं कश्चित् पूजासत्कारादिना निमत्रयेत् , तत्रात्मोत्कर्षो न कार्य इति दर्शयितुमाह-चक्रवर्त्यादिना सत्कारादिना पूज्यमानेन 'अणुरपि' स्तोकोऽपि 'मानः' अहङ्कारो न विधेयः, किमुत महान् ?, यदिवोत्तममरणोपस्थितेनोग्रतपोनिष्टप्तदेहेन वा अहो-| ऽहमित्येवंरूपः स्तोकोऽपि गर्यो न विधेयः, तथा पण्डरार्ययेव स्तोकापि माया न विधेया, किमुत महती, इत्येवं क्रोधलोभावपि न विधेयाविति, एवं द्विविधयापि परिज्ञया कषायांस्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्तिं कुर्यादिति, पाठान्तरं वा 'अइ-16
माणं च मायं च, तं परिण्णाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञाखा परिहरेत् , इदमुक्तं 8 का भवति यद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं मायायामप्यायोज्यं, पाठान्तरं वा 'सुयं मे इहमेगेसिं, एयं वीरस्स वीरियं' येन बलेन सङ्ग्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्य | न भवति, अपि तु येन कामक्रोधादीन् विजयते तद्वीरस्य-महापुरुषस्य वीर्यम् 'इहैव' अमिन्नेव संसारे मनुष्यजन्मनि वैकेषां | तीर्थकरादीनां सम्बन्धि वाक्यं मया श्रुतं, पाठान्तरं वा 'आयतटुं सुआदाय, एवं वीरस्स वीरियं आयतो-मोक्षोऽपर्यवसितावस्थानखात् स चासावर्थश्च तदर्थो वा-तत्प्रयोजनो वा सम्यग्दर्शनज्ञानचारित्रमार्गः स आयतार्थस्तं सुष्ठादाय-गृहीला यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतद्वीरस्य वीर्यमिति, यदुक्तमासीत् 'किंतु वीरस्य वीरत्व'मिति तद्यथा
भवति तथा व्याख्यातं, किश्चान्यत्-सातागौरवं नाम सुखशीलता तत्र निभृतः-तदर्थमनुयुक्त इत्यर्थः, तथा क्रोधाग्निजयादुप४ शान्तः-शीतीभूतः शब्दादिविषयेभ्योऽप्यनुकूलप्रतिकूलेभ्योरक्तद्विष्टतयोपशान्तो जितेन्द्रियवात्तेभ्यो निवृत्त इति, तथा निह
न्यन्ते प्राणिनः संसारे यया सा निहा-माया न विद्यते सा यस्खासावनिहो मायाप्रपञ्चरहित इत्यर्थः, तथा मानरहितो लोभ
For Private And Personal