SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Maha Adhara Kendra www.kcbatrth.org Acharya Shri Kailashg a nmand सूत्रकृताङ्गं GIN ध्ययन. मुक्तं भवति-स्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यसिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले शीलाङ्का- क्षिप्रमेवानाकुलो जीवितानाशंसी 'पण्डितो' विवेकी संलेखनारूपां शिक्षा भक्तपरिक्षेङ्गितमरणादिकां वा शिक्षेत , तत्र ग्रहणशिचार्याय- क्षया यथावन्मरण विधि विज्ञायाऽऽसेवनाशिक्षया खासेवेतेति ॥ १५॥ किश्चान्यत-'यथे त्युदाहरणप्रदर्शनार्थः यथा 'कूर्म' चियुतं कच्छपः स्वान्यङ्गानि-शिरोधरादीनि खके देहे 'समाहरेद' गोपयेद्-अव्यापाराणि कुर्याद् एवम् अनयैव प्रक्रियया 'मेधावी' ॥१७२॥ मर्यादावान् सदसद्विवेकी वा 'पापानि' पापरूपाण्यनुष्ठानानि 'अध्यात्मना' सम्यग्धर्मध्यानादिभावनया 'समाहरेत् उप त, मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति ॥१६॥ संहरणप्रकारमाहसाहरे हत्थपाए य, मणं पंचेंदियाणि य । पावकं च परीणाम, भासादोसं च तारिसं ॥१७॥ अणु माणं च मायं च, तं पडिन्नाय पंडिए । सातागारवणिहुए, उवसंते णिहे चरे ॥ १८ ॥ पादपोपगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तौ पादौ च 'संहरेदु' व्यापारान्निवर्तयेत् , तथा 'मनः' अन्त:करणं तच्चाकुशलव्यापारेभ्यो निवर्तयेत् , तथा-शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतया श्रोत्रेन्द्रियादीनि पश्चापीन्द्रि-| KOI याणि चशब्दः समुच्चये तथा पापकं परिणाममैहिकामुष्मिकाशंसारूपं संहरेदित्येवं भाषादोषं च 'तादृशं' पापरूपं संहरे। मनोवाकायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थ सम्यगनुपालयेदिति ॥१७॥ तं च संयमे परा १ उपसंहरेत् प्र० ॥१७२॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy