________________
Shri Mahav.coradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagl
y anmandir
हेयधर्मेभ्य इत्यार्यो-मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रात्मकः, आर्याणां वा-तीर्थकदादीनामयमार्यो-मार्गस्तम् 'उपसम्पयेत ॥ अधितिष्ठेत् समाश्रयेदिति, किम्भूतं मार्गमित्याह-सर्वैः कुतीर्थिकधर्मैः 'अकोपितो' अदूषितः स्वमहिम्नैव दूषयितुमशक्यतात् || प्रतिष्ठां गतः (तं ), यदिवा-सर्वैधः-स्वभावैरनुष्ठानरूपैरगोपितं-कुत्सितकर्त्तव्याभावात प्रकटमित्यर्थः ॥ १३ ॥ सुधर्मपरि-II
ज्ञानं च यथा भवति तदर्शयितुमाह-धर्मस्य सारः-परमार्थो धर्मसारस्तं 'ज्ञात्वा' अवबुद्ध्य, कथमिति दर्शयति-सह सन्-॥ ७ मत्या खमत्या वा-विशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकखात् ज्ञानस्य, तेन सह, धर्मस्य सारं ||
झालेत्यर्थः, अन्येभ्यो वा-तीर्थकरगणधराचार्यादिभ्यः इलापुत्रवत् श्रुखा चिलातपुत्रवद्वा धर्मसारमुपगच्छति, धर्मस्य वा सारंचारित्रं तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तर
णसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यातं-निराकृतं पापक-सावद्यानुष्ठानरूपं येनासौ प्रत्याख्यातपापको 18| भवतीति ॥ १४ ॥ किश्चान्यत्
जं किंचुवक्कम जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए ॥१५॥ |६|| ६ जहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाइं मेधावी, अझप्पेण समाहरे ॥ १६ ॥ | उपक्रम्यते-संवर्त्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं यं कश्चन जानीयात् , कस्य ?-'आयुःक्षेमस्य' खायुष इति, इद-18
१ सद्धर्म०प्र० । २ खमत्यपेक्षया ।
eeeeeeeeeeeeeeeeees
For Private And Personal