________________
Shri Mahavia tadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagasti Gyanmandir
ceo@eA
ध्ययनं.
सूत्रकृताङ्गं
दविए बंधणुम्मुक्के, सबओ छिन्नबंधणे । पणोल्ल पावकं कम्म, सलं कंतति अंतसो ॥१०॥ शीलाङ्काचाीय- 'एतत् यत् प्राक् प्रदर्शितं, तद्यथा-प्राणिनामतिपातार्थ शस्त्रं शास्त्रं वा केचन शिक्षन्ते तथा परे विद्यामत्रान् प्राणिबाधकाचियुतं नधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारां मायां कृता कामभोगार्थमारम्भान कुर्वते केचन पुनरपरे वैरिणस्तरकुर्वन्ति येन वैरैर
|नुबध्यन्ते (ते) तथाहि-जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्निः, जमद॥१७॥
|| मिसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन त्रिःसप्तकलो ब्राह्मणा व्यापादिताः, | तथा चोक्तम्-"अपकारसमेन कर्मणान नरस्तुष्टिमुपैति शक्तिमान । अधिकां कुरु वै(तेड)रियातनां द्विषतां जातमशेषमुद्धरेत् ॥१॥" तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणां बालानां वीये तुशब्दात्प्रमादवतां च प्रकर्षण वेदितं प्रवेदितं प्रतिपादितमितियावत , अत ऊर्ध्वमकर्मणां-पण्डितानां यदीयं तन्मे-मम कथयतः शृणुत यूयमिति ॥९॥ यथाप्रतिज्ञातमेवाह-'द्रव्यो' भन्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनात् रागद्वेषविरहाद्वा द्रव्यभूतोऽ| कषायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकपाय इत्यर्थः, तथा चोक्तम-"किं सका वोत्तुं जे सरागधम्मंमि कोइ अकसायी । संतेवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो ॥१॥" स च किम्भूतो भवतीति दर्शयति-बन्धनात्-कषायात्मकान्मुक्तो बन्ध-12
॥१७०॥
१शिक्या वक्तुं यत्सरागधम्म कोऽप्यकषायः। सतोऽपि यः कषायानिगृहाति सोऽपि तत्तुल्यः ॥१॥
For Private And Personal