________________
Maha
r adhana Kendra
www.kcharth.org
Acharya Shri Kailash
S
a manair
eaeeeeeeeeeeeeeeercemer
नोन्मुक्तः, बन्धनवं तु कषायाणां कर्मस्थितिहेतुवात् , तथा चोक्तम्-"बंधट्टिई कसायवसा" कषायवशात् इति, यदिवा-बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः 'सर्वतः' सर्वप्रकारेण सूक्ष्मवादररूपं 'छिन्नम्' अपनीतं 'बन्धन' कषायात्मकं येन स छिनबन्धनः, तथा 'प्रणुद्य' प्रेर्य 'पापं कर्म कारणभूतान्वाऽऽश्रवानपनीय शल्यवच्छल्यं-शेषकं कर्म तत् कुन्तति-अपनयति अन्तशो-निरवशेषतो विघटयति, पाठान्तरं वा 'सल्लं कंतइ अप्पणोति शल्यभूतं यदष्टप्रकारं कर्म तदात्मनः सम्बन्धि | कृन्तति-छिनत्तीत्यर्थः ॥ १० ॥ यदुपादाय शल्यमपनयति तदर्शयितुमाह
नेयाउयं सुयक्खायं, उवादाय समीहए । भुजो भुजो दुहावासं, असुहत्तं तहा तहा ॥ ११ ॥ | ठाणी विविहठाणाणि, चइस्संति ण संसओ । अणियते अयं वासे, णायएहि सुहीहि य ॥१२॥
नयनशीलो नेता, नयतेस्ताच्छीलिकस्तृन्, स चात्र सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्ष-18|| नयनशीलसात् गृह्यते, तं मार्ग धर्म वा मोक्षं प्रति नेतारं सुष्टु तीर्थकरादिभिराख्यातं खाख्यातं तम् 'उपादाय' गृहीखा 'सम्यक' मोक्षाय ईहते-चेष्टते ध्यानाध्ययनादावुद्यमं विधत्ते, धर्मध्यानारोहणालम्बनायाह-'भूयो भूयः' पौनःपुन्येन यद्वालवीय | तदतीतानागतानन्तभवग्रहणे-(प्र०५०००) षु दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दु:खावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायिखादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति १बन्धस्थिती कषायवशात् ॥ २ अनिइए य संवासे इति पाठो व्याख्याकृन्मतः, एवं च चकाराविल्यादे संगतियाख्यापाठस्य ।
For Private And Personal