________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagityanmandir
। अयं दारकः परिवर्धमानः शिलामेनामुद्धर्तुं हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, इन्द्रियवलमपि श्रोत्रेन्द्रियादि स्वविषयग्रहण
समर्थ पञ्चधा एकैकं, द्विविधं-सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य | विषय इति, सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्स पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोपोपशमे तु सति सम्भाव्यते विषयग्रहणायेति । साम्प्रतमाध्यात्मिकं वीर्य दर्शयितुमाह____ उज्जमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं । उवओगजोगतवसंजमादियं होइ अज्झप्पो ॥ ९६ ॥ o आत्मन्यधीत्यध्यात्मं तत्र भवमाध्यात्मिकम्-आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकधा-तत्रोद्यमो ज्ञानतपोऽनुष्ठाना-६॥ दिख़त्साहः, एतदपि यथायोगं सम्भवे सम्भाव्ये च योजनीयमिति, धृतिः संयमे स्थैर्य चित्तसमाधानमिति(यावत), धीरत्वं परीषहोपसर्गाक्षोभ्यता, शौण्डीर्य त्यागसम्पन्नता, षट्खण्डमपि भरतं त्यजतश्चक्रवर्तिनोन मनः कम्पते,यदिवाऽऽपद्यविषण्णता, यदिवा| विषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्य तु परैराकु
| श्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, भावयति (च तत्त्वं,) तच्चेदम्-"आक्रुष्टेन मतिमता तत्त्वार्थगवेषणे मतिः कार्यो । 18 यदि सत्यं कः कोपः ? स्यादनृतं किं नु कोपेन ? ॥१॥" तथा "अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो
जहुत्तराणं अभावं (लाभ) मि ॥१॥" गाम्भीर्यवीय नाम परीषहोपसगैरधृष्यवं, यदिवा यत् मनश्चमत्कारकारिण्यपि खानुष्ठाने १ आक्रोशहननमारणधर्मभ्रंशानां बालसुलभानां लाभं मन्यते धीरों यथोत्तराणामभावे ॥१॥
eeeeeeeeeeeees
eeseeeeeeeeeeeeee
For Private And Personal