________________
Shri Mahavi
Aadhana Kendra
www.kcbatrth.org
Acharya Shri Kailassage a
anmandir
मूत्रकृताङ्गं यं, उक्तम् च-"चुल्लुच्छलेई जं होइ ऊणयं रित्तयं कणकणेइ । भरियाई ण खुम्भंती सुपुरिसविनाणभंडाई॥१॥" उपयोगशीलाङ्का- वीय साकारानाकारभेदात् द्विविधं, तत्र साकारोपयोगोष्टधाऽनाकारश्चतुर्धा तेन चोषयुक्तः स्वविषयस्य द्रव्यक्षेत्रकालभावरूपस्य चायीयवृ- परिच्छेदं विधत्त इति, तथा योगवीर्य त्रिविधं मनोवाकायभेदात् , तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तन, मनसो चियुतं
वा एकत्सीभावकरणं, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाश्च भवन्तीति, वाग्वीर्येण तु.भाषमाणोऽघु॥१६७||
नरुक्तं निरवद्यं च भाषते, कायवीर्य तु यस्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति, तपोवीयं द्वादशप्रकारं तपो यद्धलादग्लायन् विधत्त इति, एवं सप्तदशविधे संयमे एकखाद्यध्यवसितस्य यदलात्प्रवृत्तिस्तत्संयमवीर्य, कथमहमतिचारं संयमे न प्राप्नुयामित्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादि च भाववीर्यमिति, वीर्यप्रवादपूर्वे चानन्तं वीर्य प्रतिपादितं, किमिति ?, यतोऽनन्तार्थ पूर्व भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तव्या, तद्यथा-"सवणईणं जा होज वालुया गणणमागया
सन्ती । तत्तो बहुयतरागो अत्थो एगस्स पुवस्स ॥११॥ सवसमुद्दाण जलं जइपत्थमियं हविज संकलियं । एत्तो बहुयतरागो अत्थो 18| एगस्स पुवस्स ॥२॥" तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थवादनन्तता वीर्यस्येति । सर्वमप्येतद्वीय विधेति प्रतिपादयितुमाहसव्वंपिय तं तिविहं पंडिय बालविरियं च मीसं च । अहवावि होति दविहं अगारअणगारियं चेव ॥ ९७॥
सर्वमप्येतद्भाववीर्य पण्डितबालमिश्रभेदात त्रिविधं, तत्रानगाराणां पण्डितवीर्य बालपण्डितवीर्य खगाराणां गृहस्थानामिति, तत्र १ छुडुच्छुलेद प्र० । २ उद्गिरति यद्भवत्यूनकं रितकं कणकणति भृतानि न धुभ्यन्ते सुपुरुषविज्ञानभाण्डानि ॥१॥ ३ सर्वासां नदीनां यावन्यो भवेयुर्वालुका गणनमागताः सत्यः ततो बहुतरोऽर्थ एकस्य पूर्वस्य ॥ १॥ ४ सर्वसमुद्राणां जलं यतिप्रमितं तत् भवेत्संकलितं ततो० ॥
।॥१६७॥
For Private And Personal