SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Afedhana Kendra www.kcbatrth.org Acharya Shri Kailashst a rmandir ESSA सूत्रकृताङ्गं भवमौरस्सं शारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यात्मिकं बलं बहुशो बहुविधं द्रष्टव्यमिति । एतदेव दर्शयितुमाह-आन्तरेण व्या-1| ८ वीर्याशीलाङ्का-1 पारेण गृहीला पुद्गलान् मनोयोग्यान् मनस्वेन परिणमयति भाषायोग्यान् भाषालेन परिणमयति काययोग्यान् कायवेन आनापा-18| ध्ययनं. चार्याय नयोग्यान् तद्भावेनेति, तथा मनोवाकायादीनां तद्भावपरिणतानां यद्वीय-सामर्थ्य तद्विविधं-सम्भवे सम्भाव्ये च, सम्भवे तात्रत्तियुत तीर्थकृतामनुत्तरोपपातिकानां च सुराणामतीव पनि मनोद्रव्याणि भवन्ति, तथाहि-तीर्थकृतामनुत्तरोपपातिकसुरमनःपर्याय ज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति, सम्भाव्ये तु यो ॥१६६॥ हि यमर्थ पटुमतिना प्रोच्यमानं न शक्नोति साम्प्रतं परिणमयितुं सम्भाव्यते खेष परिकर्म्यमाणः शक्ष्यत्यमुमर्थ परिणमयितुमि18|ति, वाग्वीर्यमपि द्विविधं-सम्भवे सम्भाव्ये च, तत्र सम्भवे तीर्थकृतां योजननिहोरिणी वाक् सर्वखखभाषानुगता च तथाऽन्ये षामपि क्षीरमध्वास्रवादिलब्धिमतां वाचः सौभाग्यमिति, तथा हंसकोकिलादीनां सम्भवति खरमाधुर्य, सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रिया गानगाधुर्य, तथा चोक्तम् - "सामा गायति महुरं काली गायति खरं च रुक्खं चे"त्यादि, तथा सम्भावयामः-एनं श्रावकदारकम् अकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः शुकसारिकादीनां वाचो मा-1 नुषभाषापरिणामः, कायवीर्यमप्यौरस्सं यद्यस्य बलं, तदपि द्विविधं-सम्भवे सम्भाव्ये च, संभवे यथा चक्रवर्तिबलदेववासुदेवादीनां यद्धाहुबलादि कायवलं, तद्यथा-कोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता, यदिवा-'सोलस रायसहस्सा' इत्यादि यावदप- ॥१६६॥ रिमितबला जिनवरेन्द्रा इति, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कण्दुकवत् प्रक्षेप्तुं तथा मेरु दण्डवद्गृहीखा वसुधां छकवद्धर्तुमिति, तथा सम्भाव्यते अन्यतरसुराधिपो जम्बूद्वीपं वामहस्तेन छत्रकवद्धर्तुमयत्नेनैव च मन्दरमिति, तथा सम्भाव्यते seeeeeeeeeeeeeeeeee eceneseeeeeeeeesea For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy