________________
Shri Ma
r
adhana Kendra
www.kcbatrth.org
Acharya Shri Kailas
a
nmandit
सूत्रकृताङ्गं क्खू । तम्हा विऊ विरतो आयगुत्ते, दटुं तसे या पडिसंहरेज्जा ॥ २० ॥ जे धम्मलद्धं विणि- ७कुशीलशीलाङ्का
| परिभाषा. चाीयवृ
हाय भुंजे, वियडेण साहटु य जे सिणाइं । जे धोवती लूसयतीव वत्थं, अहाहु से जागणिचियुत यस्स दूरे ॥ २१ ॥ कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविज य आदिमोक्खं । से बीयकं॥१६॥
दाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥ २२ ॥ ३॥ यैर्मुमुक्षुभिरुदकसम्पर्केणाग्निहोत्रेण वा सिद्धिरभिहिता तैः 'अपरीक्ष्य दृष्टमेतत्' युक्तिविकलमभिहितमेतत्, किमिति ? ५ यतो 'नहु' नैव 'एवम्' अनेन प्रकारेण जलावगाहनेन अग्निहोत्रेण वा प्राण्युपमईकारिणा सिद्धिरिति, ते च परमार्थमबुद्ध्यमानाः ||
प्राण्युपघातेन पापमेव धर्मबुद्धा कुर्वन्तो घात्यन्ते-व्यापाद्यन्ते नानाविधैः प्रकारैर्यस्मिन् प्राणिनः स घातः-संसारस्तमेष्यन्ति, ॥६॥ || अप्कायतेजःकायसमारम्भेण हि त्रसस्थावराणां प्राणिनामवश्यं भावी विनाशस्तद्विनाशे च संसार एव न सिद्धिरित्यभिप्रायः,
यत एवं ततो 'विद्वान् सदसद्विवेकी यथावस्थिततत्त्वं गृहीखा बसस्थावरैर्भूतैः-जन्तुभिः कथं साम्प्रतं-सुखमवाप्यत इत्ये|| तत प्रत्यपेक्ष्य जानीहि-अवबद्ध्यस्ख, एतदक्तं भवति-सर्वेऽप्यसमन्तः सखैषिणो दाखद्विषो. न च तेषां सुखैषिणां दाखोत्पाद-1
कबेन सुखावाप्तिर्भवतीति, यदिवा-'विजं गहाय'त्ति विद्यां ज्ञानं गृहीबा विवेकमुपादाय त्रसस्थावरैर्भूतैर्जन्तुभिः करणभूतैः ।।
39999999
१॥
For Private And Personal