________________
Shri Mahavir
dhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagar's firmandie
IS प्राणव्यपरोपणस्य सम्भवादिति ॥ १६ ॥ अपिच-'पापानि' पापोपादानभूतानि 'कर्माणि' प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो
यत्कर्मोपचीयते तत्कर्म यधुदकमपहरेत् यद्येवं स्यात् तर्हि हिः यसादर्थे यसात्प्राण्युपमर्देन कर्मोपादीयते जलावगाहनाच्चापगच्छ| ति तसादुदकसत्त्वघातिनः पापभूयिष्ठा अप्येवं सिद्ध्येयुः, न चैतदृष्टमिष्टं वा, तस्माद्ये जलावगाहनासिद्धिमाहुः ते मृषा वदन्ति
॥१७॥ किश्चान्यत्-'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यस्माद्वाक्यात् 'ये' केचन मूढा 'हुतेन' अग्नौ हव्यप्रक्षेपेण 'सिद्धिं १४ सुगतिगमनादिका खर्गावाप्तिलक्षणाम् 'उदाहरन्ति प्रतिपादयन्ति, कथम्भूताः?-'सायम्' अपराह्ने विकाले वा 'प्रातच प्रत्यु
पसि अग्निं 'स्पृशन्तः यथेष्टेहव्यैरग्निं तर्पयन्तस्तत एव यथेष्टगतिमभिलपन्ति, आहुश्चैवं ते यथा-अग्निकार्यात्स्यादेव सिद्धिरिति, तत्र च यद्येवमग्निस्पर्शेन सिद्धिर्भवेत् ततस्तसादग्निं संस्पृशतां 'कुकर्मिणाम् अङ्गारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात् , यदपि च मत्रपूतादिकं तैरुदाहियते तदपि च निरन्तराः सुहृदः प्रत्येष्यन्ति, यतः कुकर्मिणामप्यग्निकार्ये भसापादनमग्निहोत्रिकादीनामपि भमसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति, यदप्युच्यते-अग्निमुखा वै देवाः, एतदपि
युक्तिविकलखात् वामात्रमेव, विष्ठादिभक्षणेन चाग्नेस्तेषां बहुतरदोषोत्पत्तेरिति ॥१८॥ उक्तानि पृथक् कुशीलदर्शनानि, अयमI परस्तेषां सामान्योपालम्भ इत्याह
अपरिक्ख दिटुं ण हु एव सिद्धी, एहिंति ते घायमबुज्झमाणा । भूएहिं जाणं पडिलेह सातं, विजं गहायं तसथावरेहिं ॥ १९ ॥ थणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भि
faee0a990
For Private And Personal