________________
Shri Maha N
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
सूत्रकृताङ्गं शीलाङ्काचार्यांयवृचियुतं
७शीलपरिभाषा
॥१६॥
उदगेण जे सिद्धिमुदाहरंति ॥ १५ ॥ उदयं जइ कम्ममलं हरेज्जा, एवं सुहं इच्छामित्तमेव । अंध व णेयारमणुस्सरित्ता, पाणाणि चे विणिहंति मंदा ॥ १६ ॥ पावाई कम्माई पकुवतो हि, सिओदगं तू जइ तं हरिजा । सिझिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ॥ १७ ॥ हुतेण जे सिद्धिमुदाहरंति, सायं च पायं अगणिं फुसंता । एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणंपि ॥ १८ ॥ यदि जलसम्पर्कात्सिद्धिः स्यात् ततो ये सततमुदकावगाहिनो मत्स्याश्च कूर्माश्च सरीसृपाश्च तथा मद्गवः तथोष्ट्रा-जलचरविशेपाः तथोदकराक्षसा-जलमानुषाकृतयो जलचरविशेषा एते प्रथमं सिद्ध्येयुः, न चैतदृष्टमिष्टं वा, ततश्च ये उदकेन सिद्धिमुदाहरन्त्येतद् 'अस्थानम् अयुक्तम्-असाम्प्रतं 'कुशला' निपुणा मोक्षमार्गाभिज्ञा वदन्ति ॥ १५॥ किश्चान्यव-यधुदकं कमेमलमपहरेदेवं शुभमपि पुण्यमपहरेद, अथ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत , अत इच्छामात्रमेवैतबदुच्यते-जलं कमोपहारीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः सातमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं सार्तमार्गानुसारिणो जलशौचपरायणा 'मन्दा' अज्ञाः कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान तदाश्रितांश्च पूतरकादीन् 'विनिघ्नन्ति' व्यापादयन्ति, अवश्यं जलक्रियया
॥2॥
For Private And Personal