SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavi d hana Kendra www.kcbatrth.org Acharya Si Kailashsag a rmandir 18 द्रव्यतस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात् , न चैव दृष्टमिष्टं वा, अथ भावतस्ततो भाव एव प्रधानं किं लवणवर्जनेनेति, तथा 'ते' मृढा मद्यमांस लशुनादिकं च भुक्खा 'अन्यत्र' मोक्षादन्यत्र संसारे वासम्-अवस्थानं तथाविधानुष्ठानसद्भावात् सम्यग्दर्शनज्ञानचारित्ररूपमोक्षमार्गस्याननुष्ठानाच्च 'परिकल्पयन्ति' समन्तानिष्पादयन्तीति ॥ १३ ॥ साम्प्रतं विशेषेण परिजिहीर्घराहतथा ये केचन मूढा 'उदकेन' शीतवारिणा 'सिद्धिं' परलोकम् 'उदाहरन्ति प्रतिपादयन्ति–'सायम्' अपराहे विकाले वा 'प्रातच' प्रत्युषसि च आद्यन्तग्रहणात् मध्याह्ने च तदेवं सन्ध्यात्रयेऽप्युदकं स्पृशन्तः स्नानादिकां क्रियां जलेन कुर्वन्तः प्राणिनो विशिष्टां गतिमामुवन्तीति केचनोदाहरन्ति, एतच्चासम्यक, यतो यादकस्पर्शमात्रेण सिद्धिः स्यात् तत उदकसमाश्रिता मत्सबन्धादयः क्रूरकर्माणो निरनुक्रोशा बहवः प्राणिनः सिद्ध्येयुरिति, यदपि तैरुच्यते-बाह्यमलापनयनसामर्थ्य मुदकस्य दृष्टमिति | तदपि विचार्यमाण न घटते, यतो यथोदकमनिष्टमलमपनयत्येवमभिमतमप्यङ्गरागं कुङ्कमादिकमपनयति, ततश्च पुण्यस्थापनयना8| दिष्टविघातकृद्विरुद्धः स्यात् , किञ्च-यतीनां ब्रह्मचारिणामुदकस्नानं दोषायैव, तथा चोक्तम्-"स्त्रानं मददर्पकरं, कामाङ्गं प्रथम 8 स्मृतम् । तसात्कामं परित्यज्य, न ते स्त्रान्ति दमे रताः ॥१॥" अपिच-"नोदकक्लिन्नगात्रो हि, स्नात इत्यभिधीयते । स | स्नातो यो व्रतस्त्रातः, स बाह्याभ्यन्तरः शुचिः॥१॥" ॥ १४ ॥ किश्च • मच्छा य कुम्मा य सिरीसिवा य, मग्गू य उट्ठा (ट्टा) दगरक्खसा य। अट्ठाणमेयं कुसला वयंति, keeeeeeeeeeeee १ अन्येषामपि भावाशुद्धघापादकानां वर्जनीयत्वात् , मद्यमांसादिभोजित्वं वक्ष्यत्यने । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy