SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सूत्रकृताङ्गं शीलाङ्काचाीयवृ त्तियुत ॥१५९॥ Leseeeeeeeeeeeeeeeeeee त्याग एव कृतो भवति, तस्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाः प्रतिपादयन्ति, पाठान्तरं वा 'आहारओ पंचकवजणेणं ७ कुशील आहारत इति ल्यब्लोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चकं वर्जयन्ति, तद्यथा-लसुणं पलाण्डुः करभीक्षीरंगोमांसं मद्य चेत्ये- परिभाषा तत्पञ्चकवर्जनेन मोक्षं प्रवदन्ति, तथैके 'वारिभद्रकादयों भागवतविशेषाः 'शीतोदकसेवनेन' सचित्ताप्कायपरिभोगेन मोक्षं प्रवदन्ति, उपपत्तिं च ते अभिदधति-यथोदकं बाह्यमलमपनयति एवमान्तरमपि, वस्त्रादेश्च यथोदकाच्छुद्धिरुपजायते एवं बाह्यशुद्धिसामर्थ्यदर्शनादान्तरापि शुद्धिरुदकादेवेति मन्यन्ते, तथैके तापसब्राह्मणादयो हुतेन मोक्षं प्रतिपादयन्ति, ये किल वर्गादिफलमनाशंस्य समिधाघृतादिभिर्हव्यविशेषैर्हताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुहति शेषास्त्रभ्युदयायेति, युक्तिं चात्र ते आहु:यथा ह्यग्निः सुवर्णादीनां मलं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति ॥ १२ ॥ तेषामसम्बद्धप्रलापिनामुत्तरदानायाह-'प्रातः लानादिषु नास्ति मोक्ष' इति प्रत्यूषजलावगाहनेन निःशीलानां मोक्षो न भवति, आदिग्रहणात् हस्तपादादि- ॥७॥ प्रक्षालनं गृह्यते, तथाहि-उदकपरिभोगेन तदाश्रितजीवानामुपमईः समुपजायते, न च जीवोपमर्दान्मोक्षावाप्तिरिति, न चैकान्तेनोदकं बाबमलस्याप्यपनयने समर्थम्, अथापि स्यात्तथाप्यान्तरं मलं न शोधयति, भावशुद्ध्या तच्छुद्धेः, अथ भावरहितस्यापि तच्छुद्धिः सात् ततो मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिः स्यात् , तथा-क्षारस्य' पञ्चप्रकारस्थापि लवणय 'अनश|नेन अपरिभोगेन मोक्षो नास्ति, तथाहि-लवणपरिभोगरहितानां मोक्षो भवतीत्ययुक्तिकमेतत् न चायमेकान्तो लवणमेव रस- ॥१५९॥ पुष्टिजनकमिति, क्षीरशर्करादिभिर्व्यभिचारात् , अपिचासौ प्रष्टव्यः-कि द्रव्यतो लवणवर्जनेन मोक्षावाप्तिः उत भावतः १, यदि १०कादेरेवेति प्र० । २ पारिभाषिकलवणमात्रप्रतिपत्तिनिरासाय क्षारेति, अत एव पञ्चप्रकार स्थापीति वृत्तिः । ३ चणकादेरपि क्षारादिमत्त्वालवणेति । Poeseseseisekeeeeeseen For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy