________________
Shri Maha
v adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
y
anmandir
सूत्रकृता
| खप्यवस्थासु बीजादीनामुपमईकाः खायुषः क्षये प्रलीनाः सन्तो देहं त्यजन्तीति, एवमपरस्थावरजङ्गमोपमईकारिणामप्यनियतायु- ISI सील शीलाङ्काकलमायोजनीयम् ॥ १० ॥ किश्चान्यत्
| परिभाषा चार्याय- संबुज्झहा जंतवो! माणुसत्तं, दटुं भयं बालिसेणं अलंभो । एगंतदुक्खे जरिए व लोए, सचियुतं
कम्मुणा विपरियासुवेइ ॥ ११ ॥ इहेग मूढा पवयंति मोक्खं, आहारसंपजणवजणेणं । एगे ॥१५८॥ य सीओदगसेवणेणं, हुएण एगे पवयंति मोक्खं ॥१२॥ पाओसिणाणादिसु णस्थि मोक्खो,
खारस्स लोणस्स अणासएणं । ते मजमंसं लसणंच भोच्चा, अन्नत्थ वासं परिकप्पयंति ॥१३॥ उदगेण जे सिद्धिमुदाहरंति, सायं च पायं उदगं फुसंता । उदगस्त फासेण सियाय सिद्धी,
सिझिसु पाणा बहवे दगंसि ॥ १४ ॥ । हे ! 'जन्तवः' प्राणिनः ! सम्बुध्यध्वं यूयं, न हि कुशीलपापण्डिकलोकत्राणाय भवति, धर्म च सुदुर्लभलेन सम्बुध्यध्वं, 18
तथा चोक्तम्-"माणुस्सखेत्तजाई कुलरूवारोग्गमाउयं बुद्धी । सवणोग्गहसद्धा संजमो य लोगंमि दुलहाई ॥१॥" तदेवम-18In 18| कृतधर्माणां मनुष्यत्वमतिदुर्लभमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षु च तीव्रदुःखतया भयं दृष्ट्वा तथा
१ मानुष्यं क्षेत्रं जातिः कुलं रूपं आरोग्यं आयुः बुद्धिः श्रवणभवप्रहः श्रद्धा संयमश्च लोके दुर्लभानि ॥१॥
98290See
9999
For Private And Personal