SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir सूत्रकृता | खप्यवस्थासु बीजादीनामुपमईकाः खायुषः क्षये प्रलीनाः सन्तो देहं त्यजन्तीति, एवमपरस्थावरजङ्गमोपमईकारिणामप्यनियतायु- ISI सील शीलाङ्काकलमायोजनीयम् ॥ १० ॥ किश्चान्यत् | परिभाषा चार्याय- संबुज्झहा जंतवो! माणुसत्तं, दटुं भयं बालिसेणं अलंभो । एगंतदुक्खे जरिए व लोए, सचियुतं कम्मुणा विपरियासुवेइ ॥ ११ ॥ इहेग मूढा पवयंति मोक्खं, आहारसंपजणवजणेणं । एगे ॥१५८॥ य सीओदगसेवणेणं, हुएण एगे पवयंति मोक्खं ॥१२॥ पाओसिणाणादिसु णस्थि मोक्खो, खारस्स लोणस्स अणासएणं । ते मजमंसं लसणंच भोच्चा, अन्नत्थ वासं परिकप्पयंति ॥१३॥ उदगेण जे सिद्धिमुदाहरंति, सायं च पायं उदगं फुसंता । उदगस्त फासेण सियाय सिद्धी, सिझिसु पाणा बहवे दगंसि ॥ १४ ॥ । हे ! 'जन्तवः' प्राणिनः ! सम्बुध्यध्वं यूयं, न हि कुशीलपापण्डिकलोकत्राणाय भवति, धर्म च सुदुर्लभलेन सम्बुध्यध्वं, 18 तथा चोक्तम्-"माणुस्सखेत्तजाई कुलरूवारोग्गमाउयं बुद्धी । सवणोग्गहसद्धा संजमो य लोगंमि दुलहाई ॥१॥" तदेवम-18In 18| कृतधर्माणां मनुष्यत्वमतिदुर्लभमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षु च तीव्रदुःखतया भयं दृष्ट्वा तथा १ मानुष्यं क्षेत्रं जातिः कुलं रूपं आरोग्यं आयुः बुद्धिः श्रवणभवप्रहः श्रद्धा संयमश्च लोके दुर्लभानि ॥१॥ 98290See 9999 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy