________________
Shri Mahave
e dhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsag
a nmandir
18 पोता इत्युपदिश्यन्त इत्यादि शेषाखप्यवस्थाखायोज्यं, तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति, तत एतानि मूलस्कन्धशा-६
खापत्रपुष्पादिषु स्थानेषु 'पृथक् प्रत्येकं 'श्रितानि व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवः, एतानि च भूतानि सोयासङ्ख्येयानन्तभेदमिन्नानि वनस्पतिकायाश्रितान्याहारार्थ देहोपचयार्थ देहक्षतसंरोहणार्थ वाऽऽत्मसुखं 'प्रतीत्य'
आश्रित्य यच्छिनत्ति स 'प्रागल्भ्यात् धाविष्टम्भाबहूनां प्राणिनामतिपाती भवति, तदतिपाताच्च निरनुक्रोशतया न धर्मो नाशप्यात्मसुखमित्युक्तं भवति ॥ ८॥ किञ्च-'जातिम्' उत्पत्तिं तथा अङ्खरपत्रमूलस्कन्धशाखाप्रशाखाभेदेन वृद्धिं च विनाशयन्
बीजानि च तत्फलानि विनाशयन् हरितानि छिनत्तीति, 'असंयतः' गृहस्थः प्रव्रजितो वा तत्कर्मकारी गृहस्थ एव, सच हरितच्छेदविधाय्यात्मानं दण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपघातेनात्मानमेवोपहन्ति, अथशब्दो वाक्यालङ्कारे । 'आहुः' एवमुक्तवन्तः, किमुक्तवन्त इति दर्शयति-यो हरितादिच्छेदको निरनुक्रोशः 'सः' असिन् लोके 'अनार्यधर्मा
क्रूरकर्मकारी भवतीत्यर्थः, स च क एवम्भूतो यो धर्मापदेशेनात्मसुखार्थ वा बीजानि अस्य चोपलक्षणार्थखात् वनस्पतिकार्य है। । हिनस्ति स पापण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति सम्बन्धः ॥९॥ साम्प्रतं हरितच्छेदकर्मविपाकमाह-इह वनस्पतिकायो॥ पमईकाः बहुषु जन्मसु गर्भादिकास्ववस्थासु कललार्बुदमांसपेशीरूपासु म्रियन्ते, तथा 'ब्रुवन्तोऽब्रुवन्तश्च व्यक्तवाचोऽव्यक्तवा
चश्च तथा परे नराः पञ्चशिखाः कुमाराः सन्तो नियन्ते, तथा युवानो मध्यमवयसः स्थविराश्च कचित्पाठो 'मज्झिमपोरुसा यति तत्र 'मध्यमा' मध्यमवयसः 'पोरुसा यत्ति पुरुषाणां चरमावस्था प्राप्ता अत्यन्तवृद्धा एवेतियावत् , तदेवं सर्वा
taercedeoeseseeeeeeee
Eeeeese
For Private And Personal