SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahwein Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar ypnmandir सूत्रकृताङ्गकारः, तसाद्गणश्च पोडशकः, तसात्षोडशकादपि पञ्च भूतानि, चैतन्यं पुरुषस्य स्वरूपमित्यादि, वैशेषिकाः पुनराहुः-द्रव्यगु-18 १ समया. शीलाङ्का णकर्मसामान्यविशेषसमवायाः षट् पदार्था' इति, तथा नैयायिकाः-प्रमाणप्रमेयादीनां पदार्थानामन्वयव्यतिरेकपरिज्ञानानिः- ध्ययने पचायींयवृ- श्रेयसाधिगम इति व्यवस्थिताः, तथा मीमांसकाः-चोदनालक्षणो धर्मो, न च सर्वज्ञः कश्चिद्विद्यते, मुक्त्यभावश्चेत्येवमाश्रिताः, रसम्येषु चियुतं चार्वाकास्वेवमभिहितवन्तो, यथा-नास्ति कश्चित्परलोकयायी भूतपञ्चकाव्यतिरिक्तो जीवाख्यः पदार्थो, नापि पुण्यपापे स्त चावोकः ॥१४॥ इत्यादि । एवं चाङ्गीकृत्यैते लोकायतिकाः 'मानवाः' पुरुषाः 'सक्ता' गृद्धा अध्युपपन्नाः 'कामेषु' इच्छामदनरूपेषु, तथा चोचुः-'एतावानेव पुरुषो, यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः॥१॥ पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तन ते । नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ २॥" एवं ते तत्रान्तरीयाः स्वस मयार्थवासितान्तःकरणाः सन्तो भगवदर्हदुक्तं ग्रन्थार्थमज्ञातपरमार्थाः समतिक्रम्य स्वकीयेषु ग्रन्थेषु सिताः-संबद्धाः कामेषु च ॥४|| सक्ता इति ॥ ६॥ साम्प्रतं विशेषेण सूत्रकार एव चार्वाकमतमाश्रित्याऽऽह संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आउ तेऊ वा, वाउ आगासपंचमा ॥७॥ एए पंच महन्भूया, तेब्भो एगोत्ति आहिया । अह तेसिं विणासेणं, विणासो होइ देहिणो॥८॥|| 'सन्ति' विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, सर्वलोकव्यापित्वान्महत्त्वविशेषणम्, अनेन च भूता-18॥ १४ ॥ १ लोकोऽयं । Seeeeeeeeeeeeese For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy