________________
Shri Mahavir
J
h ana Kendra
www.kobatirth.org
Acharya Shri Kailashsagart A
mandir
Keeeeeeeeeeeeeee
'निर्वापयन् विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेत्रिपातयेद्वा तत्रोज्वालकनिर्वापकयोर्योऽग्निकायमुज्ज्वलयति स बहूनामन्यकायानां समारम्भकः, तथा चागमः-"दो भंते ! पुरिसा अन्नमन्त्रेण सद्धिं अगणिकायं समारभति, तत्थ णं एगे पु-18 | रिसे अगणिकायं उजालेइ एगेणं पुरिसे अगणिकायं निववेइ, तेसिं भंते ! पुरिसाणं कयरे पुरिसे महाकम्मतराए कयरे वा पुरिसे 8 अप्पकम्मतराए ?, गोयमा ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकायं समारभति, एवं आउकायं वाउकायं वणस्सइकायं तसकायं अप्पतरागं अगणिकायं समारभइ, तत्थ णं जे से पुरिसे अगणिकायं निवावेइ से गं||* पुरिसे अप्पतरागं पुढविकायं समारभइ जाव अप्पतरागं तसकायं समारभइ बहुतरागं अगणिकायं समारभइ, से एतेणं अटेणं गोयमा! एवं बुच्चइ" ॥ अपि चोक्तम्-"भूयाणं एसमाधाओ, हव्ववाहो ण संसओ" इत्यादि । यसादेवं तसात् 'मेधावी' सदसद्विवेकः सश्रुतिकः समीक्ष्य धर्म पापाड्डीनः पण्डितो नाग्निकार्य समारभते, स एव च परमार्थतः पण्डितो योनिकायसमारम्भ| कृतात् पापानिवर्तत इति ॥ ६॥ कथमग्निकायसमारम्भेणापरप्राणिवधो भवतीत्याशङ्कयाह
पुढवीवि जीवा आऊवि जीवा, पाणा य संपाइम संपयंति । संसेयया कटुसमस्सिया य, एते __ दहे अगणि समारभंते ॥७॥ हरियाणि भूताणि विलंबगाणि, आहार देहाय पुढो सियाई।
१ भूतानामेष आघातो हव्यवाहो न संशयः ॥
eeeeeeeeeeeee
सूत्रकृ. २७
For Private And Personal