________________
Shri Mahavira padhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
७ कुशील परिभाषा
सूत्रकृताङ्गं शीलाङ्काचायायवृत्तियुतं
॥१५६॥
जे मायरं वा पियरं च हिच्चा, समणवए अगणि समारभिज्जा। अहाहु से लोए कुसीलधम्मे, भूताई जे हिंसति आयसाते ॥५॥ उज्जालओ पाण निवातएजा, निवावओ अगणि निवायवेजा।
तम्हा उ मेहावि समिक्ख धम्म, ण पंडिए अगणि समारभिजा ॥६॥ 'ये' केचनाविदितपरमार्था धर्मार्थमुत्थिता मातरं पितरं च त्यक्खा, मातापित्रोद॑स्त्यजखात् तदुपादानमन्यथा भ्रातृपुत्रादिकमपि त्यक्त्वेति द्रष्टव्यं, श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्याग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारितानुमत्यौदेशिकादिपरिभोगाचाग्निकायसमारम्भं कुर्युरित्यर्थः, अथेति वाक्योपन्यासार्थः, 'आहु' रिति तीर्थकुद्गणधरादय एवमुक्तवन्तः यथा सोऽयं पापण्डिको लोको गृहस्थलोको वाऽग्निकायसमारम्भात् कुशील-कुत्सितशीलो धर्मो यस्य स कुशीलधर्मा, अयं किम्भूत इति दर्शयति-अभूवन भवन्ति भविष्यन्तीति भूतानि-प्राणिनस्तान्यात्मसुखार्थ 'हिनस्ति' व्यापादयति, तथाहि-पञ्चाग्नितपसा निष्टप्तदेहास्तथाऽग्निहोत्रादिकया च क्रियया पाषण्डिकाः स्वर्गावाप्तिमिच्छन्तीति, तथा लौकिकाः पचनपाचनादिप्रकारेणाग्निकार्य समारभमाणाः सुखमभिलपन्तीति ॥ ५॥ अग्निकायसमारम्भे च यथा प्राणातिपातो भवति तथा दर्शयितु| माह-तपनतापनप्रकाशादिहेतुं काष्ठादिसमारम्भेण योऽग्निकार्य समारभते सोऽग्निकायमपरांश्च पृथिव्यायाश्रितान् स्थावरांस्वसांश्च प्राणिनो निपातयेत् , त्रिभ्यो वा मनोवाकायेभ्य आयुर्वलेन्द्रियेभ्यो वा पातयेन्निपातयेत् (त्रिपातयेत् ), तथानिकायमुदकादिना
Feeseseroecerseseseseseaesesese
For Private And Personal