________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ees
मना 'त्रिभ्यो मनोवाकायेभ्य घ्याणि त्रिविधं बलं च, उच्छासनिश्वासमशन धात्यति मतधान्यान् ।
त्तियुतं
सूत्रकृताङ्गं
देषमपमतस्तत: 'खयम आत्मना 'त्रिभ्यो मनोवाकायेभ्य आयुबेलशरीरेभ्यो वा 'पातयेत'च्यावयेत 'प्राणान प्राणिनः | १ समया. शीलाङ्का- अकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणाश्चामी-'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिश्वासमथान्यदायुः। प्राणा दशैते ध्ययने स्वचायीयवृ- भगवद्विरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥ तथा स परिग्रहाग्रही न केवलं स्वतो व्यापादयति अपरैरपि घातयति प्रतधान्यान समय:
समनजानीते. तदेवं कृतकारितानुमतिभिः प्राण्युपमदेनेन जन्मान्तरशतानुबन्ध्यात्मनो वैरं' वधयेति ततश्च दाखपरम्परारूपाद
बन्धनान मुच्यत इति । प्राणातिपातस्य चोपलक्षणार्थत्वात् मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति ॥३॥ पुनर्बन्धनमेवाश्रित्याह॥ १३॥
'जस्सि'मित्यादि, 'यस्मिन् 'राष्ट्रकूटादौ कुले जातो 'यैवों सह पांसुकीडितेवेयस्यैौर्यादिभिर्वा सह संवसेन्नरः तेषु माउपितप्रातभगिनीभार्यावयस्वादिषु ममायमिति-ममत्ववान् निधन् 'लुप्यते विलुप्यते, ममत्वजनितेन कर्मणा नारकतिर्यअनुष्यामरल
क्षणे संसारे भ्राम्यमाणो बाध्यते-पीड्यते, कोऽसौ ?-'बाल' अज्ञः, सदसद्विवेकरहितत्वाद्, अन्येष्वन्येषु च 'माञ्छितो II गृद्धोऽध्युपपन्नो, ममखबहुल इत्यर्थः, पूर्व तावन्मातापित्रोस्तदनु भार्यायां पुनः पुत्रादौ स्नेहवानिति ॥ ४ ॥ साम्प्रतं यदुक्तं प्राक्- 'किं वा जानन् बन्धनं त्रोटयतीति,' अस्य निर्वचनमाह
वित्तं सोयरिया चेव, सबमेयं न ताणइ । संखाए जीविअं चेवं, कम्मुणा उ तिउदृइ ॥५॥ 'वित्तं द्रव्यं, तच्च सचित्तमचित्तं वा, तथा 'सोदयों' भ्रातृभगिन्यादयः, सर्वमपि च 'एतद' वित्तादिकं संसारान्तर्मतस्यासुमतोऽतिकटुकाः शारीरमानसीवेदनास्समनुभवतो न 'त्राणाय' रक्षणाय भवतीत्येतत् 'संख्याय' बाखा तथा 'जीवि१ अष्टप्रकार कर्म चू० । २ द्वाभ्यामाकलितः चू० । ३ नसवेदनाः प्र० ।
eroesseseseeeeeeee
॥१२
-
For Private And Personal