SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahall v adhana Kendra www.kobatirth.org Acharya Shri Kailashsal layanmandir पुढे णभे चिहइ भूमिवहिए, जं सूरिया अणुपरिवयंति । से हेमवन्ने बहुनंदणे य, जंसी रतिं वेदयती महिंदा ॥ ११ ॥ से पवए सहमहप्पगासे, विरायती कंचणमट्टवन्ने । अणुत्तरे गिरिसु य पवदुग्गे, गिरीवरे से जलिएव भोमे ॥ १२ ॥ 'नभसि 'स्पृष्टो' लग्नो नभो व्याप्य तिष्ठति तथा भूमि चावगाह्य स्थित इति ऊर्वाधस्तिर्यक्रलोकसंस्पर्शी, यथा 'य' मेरु 'सूर्या' आदित्या ज्योतिष्का 'अनुपरिवर्तयन्ति' यस्य पावतो भ्रमन्तीत्यर्थः, तथाऽसौ 'हेमवर्णो' निष्टप्तजाम्बूनदामः, | तथा बहूनि चखारि नन्दनवनानि यस्य स बहुनन्दनवनः, तथाहि-भूमौ भद्रशालवनं ततः पञ्च योजनशतान्यारुह्य मेखलायां नन्दनं ततो द्विषष्टियोजनसहस्राणि पंचशताधिकान्यतिक्रम्य सौमनसं ततः षट्त्रिंशत्सहस्राण्यारुह्य शिखरे पण्डकवनमिति, तदेवमसौ चतुर्नन्दनवनाद्युपेतो विचित्रक्रीडास्थानसमन्वितः, यसिन् महेन्द्रा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन 'रति' रमण-18 क्रीडां 'वेदयन्ति' अनुभवन्तीति ॥ ११ ॥ अपिच-सः-मेाख्योऽयं पर्वतो मन्दरो मेरुः सुदर्शनः सुरगिरिरित्येवमादिभिः श18ब्दैर्महान् प्रकाशः-प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो 'विराजते शोभते, काश्चनस्येव 'मृष्टः' श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा, एवं न विद्यते उत्तरः-प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिः-मेखलादिभिर्दष्ट्रापर्वतैर्वा 'दुर्गों विषमः estioeeeeeeeeeeeeeehoeaesee sesesed For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy