________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa heri yanmandir
सूत्रकृताङ्गं से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा णगसबसे? ।
|६ श्रीमहाशीलाङ्का
सुरालए वासिमुदागरे से, बिरायए णेगगुणोववेए ॥ ९ ॥ चार्यांय
| वीरस्तुत्य. त्तियुतं
सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयंते।।
से जोयणे णवणवते सहस्से, उद्धस्सितो हेटु सहस्समेगं ॥ १० ॥ ॥१४६॥
'स' भगवान् 'वीर्येण' औरसेन बलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निःशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा 'सुदर्श-12 18 नो' मेरुर्जम्बूद्वीपनाभिभूतः स यथा नगानां-पर्वतानां सर्वेषां श्रेष्ठः-प्रधान तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति,
तथा यथा 'सुरालयः स्वर्गस्तन्निवासिनां 'मुदाकरो हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिभिर्गुणैरुपेतो 'विराजतें | शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति, यदिवा-यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति ॥ ९॥ पुनरपि दृष्टान्तभूतमेरुवर्णनायाह-स मेरुयोजनसहस्राणां शतमुच्चैस्लेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथा-भौम जाम्बूनदं वैडूर्यमिति, पुनरप्यसावेव विशेष्यते-'पण्डकवैजयन्त' इति, पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्पं-पताकाभूतं यस्य स तथा, तथाऽसावूर्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यघोऽपि सहस्रमेकमवगाढ
॥१४६॥ इति ॥१०॥ तथा१ वादि० प्र०।
reaso oasaee28002020
For Private And Personal