________________
Shri Mahato vadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Gyanmandir
सूत्रकृताङ्गं || सामान्यजन्तूनां दुरारोहो 'गिरिवर!' पर्वतप्रधानः, तथाऽसौ मणिभिरौषधीभित्र देदीप्यमानतया 'भौम इव' भूदेश इव ज्व-18|| ६ श्रीमहाशीलाङ्का- लित इति ॥ १२॥ किञ्च
वीरस्तुत्य. वाीयवृचियुतं
महीइ मज्झमि ठिते णगिंदे, पन्नायते सूरियसुद्धलेसे ।
एवं सिरीए उ स भूरिवन्ने, मणोरमे जोयइ अच्चिमाली ॥ १३ ॥ ॥१४७॥
सुदंसणस्सेव जसो गिरिस्स, पवुच्चई महतो पवयस्स ।
एतोवमे समणे नायपुत्ते, जातीजसोदसणनाणसीले ॥ १४ ॥ 'मद्या' रत्नप्रभापृथिव्यां मध्यदेशे जम्बूद्वीपस्तस्यापि बहुमध्यदेशे सौमनसविद्युत्प्रभगन्धमादनमाल्यवन्तदंष्ट्रापर्वतचतु शोभितः समभूभागे दशसहस्रविस्तीर्णः शिरसि सहस्रमेकमधस्तादपि दश सहस्राणि नवतियोजनानि योजनैकादशभागैर्दशभिर-18 |धिकानि विस्तीर्णः चत्वारिंशद्योजनोच्छ्रितचूडोपशोभितो 'नगेन्द्रः' पर्वतप्रधानो मेरुः प्रकर्षेण लोके ज्ञायते सूर्यवत्शुद्धलेश्यः| आदित्यसमानतेजाः, 'एवम्' अनन्तरोक्तप्रकारया श्रिया तुशब्दाद्विशिष्टतरया सः-मेरुः 'भूरिवर्ण:' अनेकवर्णो अनेकवर्णरत्नोप
॥१४७॥ शोभितखात मन:-अन्तःकरणं रमयतीति मनोरमा 'अर्चिमालीव' आदित्य इव खतेजसा द्योतयति दशापि दिशः प्रकाशयतीति ॥ १३ ॥ साम्प्रतं मेरुदृष्टान्तोपक्षेपेण दार्शन्तिकं दर्शयति-एतदनन्तरोक्तं 'यश' कीर्तनं सुदर्शनस्य मेरुगिरेः महापर्वतस्य
aoraear2988ssear2009
For Private And Personal