________________
Shri Mahavir
Aadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagaldanmandir
baeeeeeeeeeeeeeeeeeeeeeeeeee
रौद्रकर्मण्यपरनारकहननादिके 'अभियुज्य' व्यापार्य यदिवा-जन्मान्तरकृतं 'रौद्र' सत्त्वोपघातकार्यम् 'अभियुज्य' स्सा-18 रयिखा असाधूनि-अशोभनानि जन्मान्तरकृतानि कर्माणि-अनुष्ठानानि येषां ते तथा तान् 'इषुचोदितान् शराभिघातप्रेरितान हस्तिवाहं वाहयन्ति नरकपालाः, यथा हस्ती वाह्यते समारुह्य एवं तमपि वाहयन्ति, यदिवा-यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थवादस्योष्ट्रवाहं वाहयन्तीत्याद्यप्यायोज्यं, कथं वाहयन्तीति दर्शयति-तस्य नारकस्योपर्येक दौत्रीन् वा 'समारुह्य समारोप्य ततस्तं वाहयन्ति, अतिभारारोपणेनावहन्तम् 'आरुष्य' क्रोधं कृखा प्रतोदादिना 'विध्यन्ति' तुदन्ति, 'से तस्य नारकस्य 'ककाणओत्ति ममाणि विध्यन्तीत्यर्थः ॥ १५॥ अपिच-बाला इव बालाः परतत्राः, पिच्छिलां रुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तो मन्दगतयो बलात्प्रेयन्ते, तथा अन्यान् विषण्णचित्तान्' मूछितांस्तर्पकाकारान् 'विविधम्' अनेकधा बद्धा ते नरकपालाः 'समीरिताः' पापेन कर्मणा चोदितास्तान्मारकान् 'कुटयित्वा'। खण्डशः कृखा 'बलिं करितित्ति नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा कोवलिं कुर्वन्तीति ।। १६ ॥ किञ्च
वेतालिए नाम महाभितावे, एगायते पव्वयमंतलिक्खे । हम्मति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ॥ १७ ॥
संबाहिया दुकडिणो थणंति, अहो य राओ परितप्पमाणा। 1 मर्मणि प्र० । २ बलिं कुर्वति इतश्चेतश्च क्षिपतीत्यर्थः, यदिवा कोट्टबलिं कुर्वतीति, कुर्वति नगरबलि-प्र. ।
पत्रक.२४|
|
For Private And Personal
-