________________
Shri Mahav
a dhana Kendra
www.kcbatrth.org
Acharya Shri Kailasha
Janmandit
उद्देशः २
सूत्रकृताङ्गं
मृन्मयकुल्लडिका 'डिण्डिमेन' पटहकादिवादिनविशेषेण सह, तथा 'चेलगोलं'ति वस्त्रात्मकं कन्दुकं 'कुमारभूताय' क्षुल्लकरूपाय || ४ स्त्रीपशीलाङ्का- राजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमुपानयेति, तथा वर्षमिति प्रावृट्कालोऽयम् अभ्यापन्न:-अभिमुखं समापन्नोऽत 'आ- रिज्ञाध्य. चाीयवृ- वसथं' गृहं प्रावृट्कालनिवासयोग्यं तथा 'भक्तं च तन्दुलादिकं तत्कालयोग्यं 'जानीहि' निरूपय निष्पादय, येन सुखेनैवात्तियुतं
नागतपरिकल्पितावसथादिना प्रावृट्कालोऽतिवाह्यते इति, तदुक्तम्-"मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण, ॥११८॥
यस्यान्ते सुखमेधते ॥१॥” इति ॥ १॥ आसंदियं च नवसुत्तं, पाउल्लाइं संकमट्टाए । अदु पुत्तदोहलटाए, आणप्पा हवंति दासा वा ॥१५॥
जाए फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अहं पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ॥१६॥ Mg तथा 'आसंदिय' मित्यादि, आसन्दिकामुपवेशनयोग्यां मञ्चिकां, तामेव विशिनष्टि नव–प्रत्यग्रं सूत्रं वल्कवलितं यस्यां सा | || नवसूत्रा ताम् उपलक्षणार्थखाद्वध्रचर्मावनद्धा वा निरूपयेति वा एवं च-मौजे काष्ठपादुके वा 'संक्रमणार्थ' पर्यटनार्थ निरूपय, 18
यतो नाहं निरावरणपादा भूमौ पदमपि दातुं समर्थेति, अथवा-पुत्रे गर्भस्थे दौहृदः पुत्रदौहृदः-अन्तवर्ती फलादावभिलाषविशे-18 पस्तस-तत्सम्पादनार्थ स्त्रीणां पुरुषाः स्ववशीकृता 'दासा इव' क्रयक्रीता इव 'आज्ञाप्या' आज्ञापनीया भवन्ति, यथा दासा | अलज्जितैोग्यखादाज्ञाप्यन्ते एवं तेऽपि वराकाः स्नेहपाशावपाशिता विषयार्थिनः स्त्रीभिः संसारावतरणवीथीभिरादिश्यन्त इति १ अनागते परिकल्पितं यदावसथादि तेन । २ अन्तर्बत्नी प्रारमुद्रिते, फलस्य पुत्रवाचिता उपरिष्टास्पष्टा ।
eeeeeeeee
For Private And Personal