________________
Acharya Shri Kailash
Shri Ma
www.kobatirth.org
Gyanmandir
r adhana Kendra
दन्ताः प्रक्षाल्यन्ते-अपगतमलाः क्रियन्ते येन तद्दन्तप्रक्षालनं-दन्तकाष्ठं तन्मदन्तिके प्रवेशयेति ॥ ११॥ पूगफलं प्रतीतं 'नाम्बूलं' नागवल्लीदल तथा सूची च सूत्रं च मूच्यर्थ वा मूत्रं 'जानीहि ददखेति, तथा 'कोशम्' इति वारकादिभाजनं तत् मोचमेहाय समाहर, तत्र मोचः-प्रस्रवणं कायिकेत्यर्थः तेन मेहः-सेचनं तदर्थ भाजनं ढौकय, एतदुक्तं भवति-बहिर्गमनं कर्तुमहमसमर्था रात्रौ भयाद, अतो मम यथा रात्री बहिर्गमनं न भवति तथा कुरु, एतच्चान्यस्याप्यधमतमकर्तव्यस्योपलक्षणं द्रष्टव्यं, तथा 'शूर्प' तन्दुलादिशोधन तथोदुखलं तथा किश्चन क्षारस्य-सर्जिकादेर्गालनकमित्येवमादिकमुपकरणं सर्वमप्यानयेति ॥ १२ ॥ किञ्चान्यत्चंदालगं च करगं च, वच्चघरंच आउसो ! खणाहि । सरपाययं च जायाए, गोरहगं च सामणेराए ॥१३॥13 घडिगं च सडिंडिमयं च, चेलगोलं कुमारभूयाए।वासं समभिआवणं, आवसहं च जाण भत्तं च ॥१४॥
'चन्दालकम्' इति देवतार्चनिकाद्यर्थ ताम्रमयं भाजनं, एतच्च मथुरायां चन्दालकलेन प्रतीतमिति, तथा 'करको जलाधारो मदिराभाजनं वा तदानयेति क्रिया, तथा 'व]गृहं पुरीपोत्सर्गस्थानं तदायुष्मन् ! मदर्थ ‘खन' संस्कुरु, तथा शरा-इपवः पात्यन्ते-क्षिप्यन्ते येन तच्छरपातं-धनुः तत् 'जाताय' मत्पुत्राय कृते ढौकय, तथा 'गोरहगंति त्रिहायणं बलीवदं च दौकयेति, 'सामणेराए'चि श्रमणस्थापत्यं श्रामणिस्तमै श्रमणपुत्राय खत्पुत्रीय गच्यादिकृते भविष्यतीति ॥ १३ ॥ तथा घटिका
श्रामणिपुत्राय प्र. । २ वपुत्राय प्र।
For Private And Personal