________________
Shri Mahavi
radhana Kendra
www.kobatirth.org
Acharya Shri Kailasha
y anmandir
सूत्रकृताङ्गं शीलाङ्काचार्यायवृ.
त्तियुतं
॥१३९॥
एगंतकूडे नरए महंते, कूडेण तत्था विसमे हता उ ॥१८॥
५ नरकवि| नामशब्दः सम्भावनायां, सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महाभितापे' महादुःखैककार्ये एकशिलाघटितो दीर्घः 'वेया- भक्यध्य. लिए'त्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपवान्नरकाणामतो हस्तस्पर्शिकया समारुहन्तो नारका 'हन्यन्ते पी-1
उद्देशः२ ड्यन्ते, बहूनि क्रूराणि जन्मान्तरोपात्तानि कर्माणि येषां ते तथा, सहस्रसंख्यानां मुहूर्तानां परं-प्रकृष्टं कालं, सहस्रशब्दयोपलक्षणार्थखात्प्रभूतं कालं हन्यन्त इतियावत् ॥१७॥ तथा सम्-एकीभावेन बाधिताः पीडिता दुष्कृतं-पापं विद्यते येषां ते दुष्कृतिनो महापापाः 'अहो' अहनि तथा रात्रौ च 'परितप्यमाना' अतिदुःखेन पीड्यमानाः सन्तः करुण-दीनं 'स्तनन्ति' आक्रन्दन्ति, | तथैकान्तेन 'कूटानि' दुःखोत्पत्तिस्थानानि यस्मिन् स तथा तस्मिन् एवम्भूते नरके 'महति विस्तीर्णे पतिताः पाणिनः तेन च कूटेन गलयत्रपाशादिना पाषाणसमूहलक्षणेन वा 'तत्र' तसिन्विपमे हताः तुशब्दस्यावधारणार्थखात् स्तनन्त्येव केवलमिति ॥१८॥ अपिच
भंजंति णं पुवमरी सरोसं, समुग्गरे ते मुसले गहेतुं । ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति ॥ १९ ॥
18 ॥१३९॥ अणासिया नाम महासियाला, पागन्भिणो तत्थ सयायकोवा । खजंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहि बद्धा ॥ २० ॥
For Private And Personal