________________
Shri Mahavi
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
els
सूत्रकृताङ्गं शीलाङ्का- त्तियुतं
वस्त्रादिकमामन्त्रणं नीवारकल्पं 'बुध्येत' जानीयात् , यथाहि नीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिवशमानीयते, एवमसावपि | ४ स्वीपतेनामत्रणेन वशमानीयते, अतस्तन्नेच्छेद् 'अगारं' गृहं गन्तुं, यदिवा-गृहमेवावर्तो गृहावर्ती गृहभ्रमस्तं 'नेच्छेत्' नाभिलपेत् , रिज्ञाध्य. | किमिति ?, यतो 'बद्धो' वशीकृतो विषया एव शब्दादयः 'पाशा' रज्जुबन्धनानि तैर्बद्धः–परवशीकृतः स्नेहपाशानपत्रोटयितुम- उद्देशः २ समर्थः सन् 'मोह' चित्तव्याकुलखमागच्छति-किंकर्तव्यतामूढो भवति पौन:पुन्येन 'मन्दः' अज्ञो जड इति । इतिः परिसमाप्तौ। ब्रवीमीति पूर्ववत् ॥ ३१ ॥ इति स्त्रीपरिज्ञायां प्रथमोद्देशकः समाप्तः ॥४-१॥
eeeeeeeeeeeeeeeeeeeo
अथ चतुर्थोपसर्गाध्ययने द्वितीयोद्देशकस्य प्रारम्भः ॥
॥११४॥
उक्तः प्रथमोद्दशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके स्त्रीसंस्तवाचारित्रस्खलन1 मुक्तं, स्खलितशीलस्य या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देश
कस्यादिसूत्रम्
SSSS
For Private And Personal