SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavi a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir els सूत्रकृताङ्गं शीलाङ्का- त्तियुतं वस्त्रादिकमामन्त्रणं नीवारकल्पं 'बुध्येत' जानीयात् , यथाहि नीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिवशमानीयते, एवमसावपि | ४ स्वीपतेनामत्रणेन वशमानीयते, अतस्तन्नेच्छेद् 'अगारं' गृहं गन्तुं, यदिवा-गृहमेवावर्तो गृहावर्ती गृहभ्रमस्तं 'नेच्छेत्' नाभिलपेत् , रिज्ञाध्य. | किमिति ?, यतो 'बद्धो' वशीकृतो विषया एव शब्दादयः 'पाशा' रज्जुबन्धनानि तैर्बद्धः–परवशीकृतः स्नेहपाशानपत्रोटयितुम- उद्देशः २ समर्थः सन् 'मोह' चित्तव्याकुलखमागच्छति-किंकर्तव्यतामूढो भवति पौन:पुन्येन 'मन्दः' अज्ञो जड इति । इतिः परिसमाप्तौ। ब्रवीमीति पूर्ववत् ॥ ३१ ॥ इति स्त्रीपरिज्ञायां प्रथमोद्देशकः समाप्तः ॥४-१॥ eeeeeeeeeeeeeeeeeeeo अथ चतुर्थोपसर्गाध्ययने द्वितीयोद्देशकस्य प्रारम्भः ॥ ॥११४॥ उक्तः प्रथमोद्दशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके स्त्रीसंस्तवाचारित्रस्खलन1 मुक्तं, स्खलितशीलस्य या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देश कस्यादिसूत्रम् SSSS For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy