________________
Shri Mahav
www.kobatirth.org
a dhana Kendra
y anmandir
Acharya Shri Kallasha
हवालस्स मंदयं बीयं, जं च कडं अवजाणई भुजो । दुगुणं करेइ से पावं, पूयणकामो विसन्नेसी ॥२९॥ 81
संलोकणिज्जमणगारं, आयगयं निमंतणेणाहंसु। वत्थं च ताइ ! पायं वा, अन्नं पाणगं पडिग्गाहे ॥३०॥ पाणीवारमेवं बुज्झेजा, णो इच्छे अगारेमागंतुं । बद्धे विसयपासेहिं, मोहमावज्जइ पुणो मंदे ॥३१॥
___ तिबेमि । इति इत्थीपरिन्नाए पढमो उद्देसो समत्तो ॥ ४–१॥ (गाथाग्र. २८७)
'बालस्य अज्ञस्य रागद्वेषाकुलितस्यापरमार्थदृश एतद्वितीयं 'मान्य अज्ञवम् , एकं तावदकार्यकरणेन चतुर्थव्रतभङ्गो द्वितीयं | तदपलपनेन मृपावादः, तदेव दर्शयति-यत्कृतमसदाचरणं 'भूयः' पुनरपरेण चोद्यमानः 'अपजानीते' अपलपति-नैतन्मया कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति, किमर्थमपलपतीत्याह-पूजनं-सत्कारपुरस्कारस्तत्कामः-तदभिलाषी मा मे लोके अवर्णवादः स्यादित्यकार्य प्रच्छादयति विषण्णः-असंयमस्तमेषितुं शीलमस्येति विषण्णैषी ॥२९॥ किश्चान्यत्-संलोकनीयं-संदर्शनीयमाकृतिमन्तं कश्चन 'अनगारं' साधुमात्मनि गतमात्मगतम् आत्मज्ञमित्यर्थः, तदेवम्भूतं ।। काश्चन खैरिण्यो 'निमन्त्रणेन' निमन्त्रणपुरःसरम् 'आहुः उक्तवत्यः, तद्यथा-हे त्रायिन् ! साधो वस्त्रं पात्रमन्यद्वा पानादिकं । येन केनचिद्भवतः प्रयोजनं तदहं भवते सर्व ददामीति मद्गृहमागत्य प्रतिगृहाण समिति ॥३०॥ उपसंहारार्थमाह-एतद्योषितां
१०मावति पाठान्तरसंभवः।
eveeeeeeeeeeeeeeeeeeeeeeeee
20080920080920022
For Private And Personal