________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
उपज्योतिर्वर्ती 'विलीयते' द्रवति, एवं योषितां 'संवासे' सान्निध्ये विद्वानपि आस्तां तावदितरो योऽपि विदितवेद्योऽसावपि ध-18 स्वीपशीलाङ्का-18|र्मानुष्ठानं प्रति 'विषीदेत' शीतलविहारी भवेदिति ॥२६॥ एवं तावत्स्त्रीसान्निध्ये दोपान् प्रदर्य तत्संस्पर्शजं दोषं दर्शयितुमाह-1 रिज्ञाध्य. पत्न जतुकुंभे जोइउवगूढे, आसुऽभितत्ते णासमुवयाइ। एवित्थियाहिं अणगारा, संवासेण णासमुवयंति॥२७॥
उद्देशः १ ॥११३॥
कुवंति पावगं कम्मं, पुट्ठा वेगेवमाहिंसु। नोऽहं करेमि पावंति, अंकेसाइणी ममेसत्ति ॥२८॥ RI यथा जातुपः कुम्भो 'ज्योतिषा' अग्निनोपगूढः- समालिङ्गितोऽभितप्तोऽग्निनाभिमुख्येन सन्तापितः क्षिप्रं 'नाशमुपयाति' |
द्रवीभूय विनश्यति, एवं स्त्रीभिः सार्धं 'संवसनेन' परिभोगेनानगारा नाशमुपयान्ति, सर्वथा जातुषकुम्भवत् व्रतकाठिन्यं परित्यज्य संयमशरीराद् भ्रश्यन्ति ॥ २७ ॥ अपिच-तासु संसाराभिष्वङ्गिणीष्वभिषक्ता अवधीरितैहिकामुष्मिकापायाः 'पापं कमें| मैथुनासेवनादिकं 'कुर्वन्ति' विदधति, परिभ्रष्टाः सदनुष्ठानाद 'एके केचनोत्कटमोहा आचार्यादिना चोद्यमाना 'एवमाहुः'
वक्ष्यमाणमुक्तवन्तः, तद्यथा-नाहमेवम्भूतकुलप्रमूतः एतदकार्य पापोपादानभूतं करिष्यामि, ममैषा दुहितुकल्पा पूर्वम् अङ्केश। यिनी आसीत् , तदेषा पूर्वाभ्यासेनैव मय्येवमाचरति, न पुनरहं विदितसंसारस्वभावः प्राणात्ययेऽपि व्रतभङ्गं विधास्य इति ॥११३॥
॥ २८॥ किश्च
१ ममैषिका प्र.।
For Private And Personal