SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavit h ana Kendra www.kcbatirth.org Acharya Shri Kailashsagarteynmandir eeeeeeeeeeeeeeeeeeee इत्येवमसौ विलपन्नपि वातिकैश्चितायां प्रक्षिप्तः, तथापि नासौ तासु श्रद्धानं कृतवान् , एवमन्येनापि न श्रद्धातव्यमिति ॥ २४ ॥ | किश्चान्यत्जुवती समणं ब्रूया,विचित्तलंकारवत्थगाणि परिहित्ता। विरता चरिस्सहं रुक्खं,धम्ममाइक्ख णे भयंतारो । अदु साविया पवाएणं, अहमंसि साहम्मिणी य समणाणं। जतुकुंभे जहा उवजोई,संवासे विदू विसीएजा | .. 'युवतिः' अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं ब्रूयात् , तद्यथा-विरता अहं गृहपाशात् न । ममानुकूलो भर्ता मह्यं वाऽसौ न रोचते परित्यक्ता वाऽहं तेनेत्येतत् 'चरिष्यामि करिष्याम्यहं 'रूक्ष मिति संयम, मौनमिति | वा कचित्पाठः तत्र मुनेरयं मौनः-संयमस्तमाचरिष्यामि, धर्ममाचक्ष्व 'णे'त्ति असाकं हे भयत्रातः!, यथाऽहमेवं दुःखानां |भाजनं न भवामि तथा धर्ममावेदयेति ॥ २५॥ किश्चान्यत-अथवाऽनेन 'प्रवादेन' व्याजेन साध्वन्तिकं योषिदुपसत्| यथाऽहं श्राविकेतिकृखा युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपञ्चेन नेदीयसीभूखा कूलवालुकमिव साधुं धर्माद्वंशयति, एतदुक्तं | भवति-योपित्सान्निध्यं ब्रह्मचारिणां महतेऽनय, तथा चोक्तम्- "तज्ज्ञानं तच्च विज्ञान, तत्तपः स च संयमः । सर्वमेकपदे || | भ्रष्टं, सर्वथा किमपि स्त्रियः॥१॥" अस्मिन्नेवार्थे दृष्टान्तमाह-यथा जातुषः कुम्भो 'ज्योतिषः' अग्नेः समीपे व्यवस्थित १ धूतैः वि०प०। actreatoeaeoeseseeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy