________________
Shri Mahaviraty Adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
सूत्रकृताङ्गं । यद्दपणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयतरलं नैकत्र सन्तिष्ठते, नार्यो नाम विषाङ्क- ४ स्वीपशीलाङ्का- शरैरिव लता दोषैः समं वर्धिताः ॥ १॥" अपिच-"सुदृवि जियासु सुट्ठवि पियासु सुट्ठविय लद्धपसरासु । अडईसु महिलियासु ||| रिज्ञाध्य. चार्यायवृ.
जय वीसंभो नेव कायवो ॥ १॥ उब्भेउँ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि । कामंतएण नारी जेण न पत्ताई दुक्खाई है। उद्देशः१ त्तियुतं
॥२॥ अह एयाणं पगई सवस्स करेंति वेमणस्साई । तस्स ण करेंति णवरं जस्स अलं चेव कामेहिं ॥३॥" किञ्च-अकार्य॥११२॥ महं न करिष्यामीत्येवमुक्तापि वाचा 'अदुव'त्ति तथापि कर्मणा-क्रियया 'अपकुर्वन्ति' इति विरूपमाचरन्ति, यदिवा अग्रतः
प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति ॥ २३ ॥ मूत्रकार एव तत्स्वभावाविष्करणायाह-पातालोदरगम्भीरेण मनसाऽन्यचिन्तयन्ति | तथा श्रुतिमात्रपेशलया विपाकदारुणया वाचा अन्यद्भाषन्ते तथा 'कर्मणा' अनुष्ठानेनान्यनिष्पादयन्ति, यत एवं बहुमायाः स्त्रिय इति, एवं ज्ञाखा 'तस्मात् तासां 'भिक्षुः साधुः 'न श्रद्दधीत' तत्कृतया माययात्मानं न प्रतारयेत् , दत्तावैशिकवत्, अत्र चैतत्कथानकम्-दत्तावैशिक एकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोऽपि तां नेष्टवान् , ततस्तयोक्तम्-किं मया
दौर्भाग्यकलङ्काङ्कितया जीवन्त्या प्रयोजनम् ?, अहं खत्परित्यक्ताऽग्निं प्रविशामि, ततोऽसाववोचत्-मायया इदमप्यस्ति वैशिके, 18 * तदाऽसौ पूर्वसुरङ्गामुखे काष्ठसमुदयं खा तं प्रज्वाल्य तत्रानुप्रविश्य सुरङ्गया गृहमागता, दत्तकोऽपि च इदमपि अस्ति वैशिके,
॥११॥ १०सूक्ष्ममार्ग वि० । २ सुत्रु विजितासु सुष्टुपि प्रीतासु सुष्टुपि च लब्धप्रसरासु अटवीषु महिलासु च विनम्भो नैव कार्यः ॥१॥ ३ ऊर्ध्वयतु अंगुलिं स पुरुषः सकले | जीवलोके कामयता नारीयन न प्राप्तानि दुःखानि ॥१॥ ४ असावेतासां प्रकृतिस्सर्वेषामपि कुर्वन्ति वैमनस्यानि तस्य न कुर्वन्ति नवरं यस्यालं चैव कामैः ॥१॥
Seeeeeeeeeeeeeeeeeeeee
For Private And Personal