________________
Acharya Shri Kailashsaga
www.kcbatirth.org
p
Shri Mahavir
mandir
hana Kendra
Deceeeeeeeeeeeeeeeeeee
8| दादिकम् , अथवा वर्धमांसोत्कर्तनमपि 'तेजसा' अग्निना 'अभितापनानि' स्त्रीसम्बन्धिभिरुत्तेजितै राजपुरुषैर्भटित्रकाण्यपि | क्रियन्ते पारदारिकाः, तथा वासादिना तक्षयिखा क्षारोदकसेचनानि च प्रापयन्तीति ॥२१॥ अपिच-अथ कर्णनासिकाच्छेदं तथा कण्ठच्छेदनं च 'तितिक्षन्ते' स्वकृतदोषात्सहन्ते इति, एवं बहुविधां विडम्बनाम् 'अस्मिन्नेव' मानुषे च जन्मनि पापेन-पापकर्मणा संतप्ता नरकातिरिक्तां वेदनामनुभवन्तीति न च पुनरेतदेवम्भूतमनुष्ठानं न करिष्याम इति ब्रुवत इत्यवधारयन्तीतियावत, तदेवमहिकामुष्मिका दुःखविडम्बना अप्यङ्गीकुर्वन्ति न पुनस्तदकरणतया निवृत्ति प्रतिपद्यन्त इति भावः ॥ २२ ॥ किश्चान्यत्
सुतमेतमेवमेगेसिं, इत्थीवेदेति हु सुयक्खायं । एवंपि ता वदित्ताणं, अदुवा कम्मुणा अवकरेंति ॥२३॥ | अन्नं मणेण चिंतेति, वाया अन्नं च कम्मुणा अन्नं। तम्हा ण सदह भिक्खू , बहुमायाओ इथिओ णच्चा२४ | _ 'श्रुतम्' उपलब्धं गुर्वादेः सकाशालोकतो वा 'एतद्' इति यत्पूर्वमाख्यातं, तद्यथा-दुर्विज्ञेयं स्त्रीणां चित्तं दारुणः स्त्रीस-18 म्बन्धविपाकः तथा चलस्वभावाः स्त्रियो दुष्परिचारा अदीर्घरोक्षिण्यः प्रकृत्या लघ्व्यो भवन्त्यात्मगर्विताश्च 'इति' एवमेकेषां| खाख्यातं भवति लोकश्रुतिपरम्परया चिरन्तनाख्यायिकासु वा परिज्ञातं भवति, तथा स्त्रियं यथावस्थितस्वभावतस्तत्सम्बन्धवि-12 पाकतश्च वेदयति-ज्ञापयतीति स्त्रीवेदो-वैशिकादिकं स्त्रीखभावाविर्भावकं शास्त्रमिति, तदुक्तम्-“दुग्राह्यं हृदयं यथैव वदनं
For Private And Personal