________________
Swi Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashga
सूत्रकृताङ्गं शीलाङ्काचार्यायव
त्तियुतं ॥११॥
eesa
Seedseaseem
नरं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः ॥१॥" तथा-"समुद्रवीचीव
४ स्त्रीपचलखभावाः, सन्ध्याभ्ररेखेव मुहूर्तरागाः। स्त्रियः कृतार्थाः पुरुषं निरर्थकं, निष्पीडितालक्तकवत्त्यजन्ति ॥ २॥"अत्र च स्त्री-18
रिज्ञाध्य. खभावपरिज्ञाने कथानकमिदम्-तद्यथा-एको युवा खगृहानिर्गत्य वैशिकं कामशास्त्रमध्येतुं पाटलिपुत्रं प्रस्थितः, तदन्तराले
जासत, तदन्तराला उद्देशः१ अन्यतरग्रामवर्तिन्यैकया योषिताभिहितः, तद्यथा-सुकुमारपाणिपादः शोभनाकृतिस्वं क प्रस्थितोऽसि ?, तेनापि यथास्थितमेव | तस्याः कथितं, तया चोक्तम् वैशिकं पठिखा मम मध्येनागन्तव्यं, तेनापि तथैवाभ्युपगतम् , अधीत्य चासौ मध्येनायातः, तया | च स्त्रानभोजनादिना सम्यगुपचरितो विविधहावभावैश्चापहृतहृदयः संस्ता हस्तेन गृह्णाति, ततस्तया महताशब्देन पूत्कृत्य जनाग-15 | मनावसरे मस्तके वारिवर्धनिका प्रक्षिप्ता, ततो लोकस्य समाकुले एवमाचष्टे यथाऽयं गले लग्नेनोदकेन मनाक न मृतः, ततो मयोदकेन सिक्त इति । गते च लोके सा पृष्टवती-किं खया वैशिकशास्त्रोपदेशेन स्त्रीस्वभावानां परिज्ञातमिति ?, एवं स्त्रीचरित्रं दुर्विज्ञेयमिति नात्रास्था कर्तव्येति, तथा चोक्तम्-"हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत्पुरोऽथ पृष्ठेऽन्यत् । अन्यत्तव मम चान्यत् स्त्रीणां | सर्व किमप्यन्यत् ॥ १॥" ॥२० ।। साम्प्रतमिहलोक एव स्त्रीसम्बन्धविपाकं दर्शयितुमाह
अवि हत्थपादछेदाए, अदुवा वद्धमंसउक्तते ।अवि तेयसाभितावणाणि, तच्छियखारसिंचणाइं च ॥२१॥18 । अदु कण्णणासच्छेदं, कंठच्छेदणं तितिक्खंती। इति इत्थ पावसंतत्ता, नय बिंति पुणो न काहिंति ॥२२॥
18| ॥११॥ स्त्रीसम्पर्को हि रागिणां हस्तपादच्छेदाय भवति, 'अपिः सम्भावने सम्भाव्यत एतन्मोहातुराणां स्त्रीसम्बन्धाद्धस्तपादच्छे
For Private And Personal