________________
Shri Maha
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailash
yarmandie
eseseseseeeeeeeeeeeees
१ सयं दुक्कडं च न वदति, आइटोवि पकत्थति वाले। वेयाणुवीइ मा कासी, चोइजंतो गिलाइ से भुजो १९॥
ओसियावि इत्थिपोसेसु, पुरिसा इत्थिवेयखेदन्ना। पण्णासमन्निता वेगे, नारीणं वसं उवकसति ॥२०॥ _ 'स्वयम् आत्मना प्रच्छन्नं यदुष्कृतं कृतं तदपरेणाचार्यादिना पृष्टो 'न वदति' न कथयति, यथा अहमस्याकार्यस्य कारीति, स च प्रच्छन्नपापो मायावी खयमवदन् यदा परेण 'आदिष्टः' चोदितोऽपि सन् 'बाल: अज्ञो रागद्वेषकलितो वा 'प्रकत्थते' | आत्मानं श्लाघमानोऽकार्यमपलपति, वदति च-यथाऽहमेवम्भूतमकार्य कथं करिष्ये इत्येवं धाष्ट्रयात्प्रकथते, तथा-वेदःपुंवेदोदयस्तस्य 'अनुवीचि आनुकूल्यं मैथुनाभिलाषं तन्मा कार्कीरित्येवं भूयः पुनः चोद्यमानोऽसौ 'ग्लायति' ग्लानिमुप| याति-अकर्णश्रुतं विधत्ते, मर्मविद्धो वा सखेदमिव भाषते, तथा चोक्तम्-"सम्भाव्यमानपापोऽहमपापेनापि कि मया ? । निविपस्यापि सर्पस्य, भृशमुद्विजते जनः ॥१॥” इति ॥ १९ ॥ अपिच-स्वियं पोषयन्तीति स्त्रीपोषका–अनुष्ठानविशेषास्तेषु | 'उषिता अपि व्यवस्थिता अपि 'पुरुषा' मनुष्या भुक्तभोगिनो पीत्यर्थः, तथा-स्त्रीवेदखेदज्ञा स्त्रीवेदो मायाप्रधान इत्येवं निपुणा अपि तथा प्रज्ञया औत्पत्तिक्यादिबुध्ध्या समन्विता-युक्ता अपि 'एके महामोहान्धचेतसो 'नारीणां' स्त्रीणां संसारावतरणवीथीनां 'वशं तदायत्ततामुप-सामीप्येन 'कषन्ति ब्रजन्ति, यद्यद्यत्ताः स्वमायमाना अपि कार्यमकार्य वा ब्रुवते तत्तत्कुर्वते, न पुनरेतज्जानन्ति यथैता एवम्भूता भवन्तीति, तद्यथा-"एता हसन्ति च रुदन्ति च कार्यहेतोविश्वासयन्ति च
१त्रियः प्र.।
eacsekseeeeeeeeeeeeeeeeeed
For Private And Personal