SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Si Kailas a nmandir elaeoe त्तियुतं सूत्रकृताङ्गं 'बहवः' केचन गृहाणि 'अपहृत्य' परित्यज्य पुनस्तथाविधमोहोदयात् मिश्रीभावं इति द्रव्यलिङ्गमात्रसद्भावाद्भावतस्तु || ४ स्वीपशीलाङ्का-18 गृहस्थसमकल्पा इत्येवम्भूता मिश्रीभावं 'प्रस्तुताः समनुप्राप्ता न गृहस्था एकान्ततो नापि प्रव्रजिताः, तदेवम्भूता अपि सन्तो रिज्ञाध्य. चा-यव ध्रुवो-मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति, तथाहि ते वक्तारो भवन्ति यथाऽयमेवामदारब्धो मध्यमः पन्थाः श्रेयान् , तथा | उद्देशः १ हि-अनेन प्रवृत्तानां प्रव्रज्यानिर्वहणं भवतीति, तदेतत्कुशीलानां वाचा कृतं वीर्य नानुष्ठानकृतं, तथाहि ते द्रव्यलिङ्गधारि॥११॥ Reणो वाङ्मात्रेणैव वयं प्रव्रजिता इति बुवते नतु तेषां सातगौरव विषयसुखप्रतिबद्धानां शीतलविहारिणां सदनुष्ठानकृतं वीर्यमस्ती ति ॥ १७॥ अपिच-स कुशीलो वामात्रेणाविष्कृतवीयः 'पदि' व्यवस्थितो धर्मदेशनावसरे सत्यात्मानं 'शुद्धम् अपगतदोषमात्मानमात्मीयानुष्ठानं वा 'रोति' भाषते अथानन्तरं 'रहस्ये एकान्ते 'दुष्कृतं पापं तत्कारणं वाऽसदनुष्ठानं 'करोति' विदधाति, तच्च तस्यासदनुष्ठानं गोपायतोऽपि 'जानन्ति' विदन्ति, के?-तथारूपमनुष्ठानं विदन्तीति तथाविदः-इङ्गिताकार| कुशला निपुणास्तद्विद इत्यर्थः यदिवा सर्वज्ञाः, एतदुक्तं भवति-यद्यप्यपरः कश्चिदकर्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा विद-18 |न्ति, तत्परिज्ञानेनैव किं न पर्याप्तं ?, यदिवा-मायावी महाशठवायमित्येवं तथाविदस्त द्विदो जानन्ति, तथाहि-प्रच्छन्नाका-९ | र्यकारी न मां कश्चिज्जानात्येवं रागान्धो मन्यते, अथ च तं तद्विदो विदन्ति, तथा चोक्तम्-"न ये लोणं लोणिज्जइ ण य|| ॥१०॥ तुप्पिज्जइ घयं व तेल्लं वा । किह सको वंचेउं अत्ता अणुहृयकल्लाणो॥१॥"॥ १८॥ किश्चान्यत्- १०वेदा प्र० । २ न च लवर्ण लवणीयते न म्रक्ष्यते घृतं च तैलं च । किं शक्यो वंचयितुं आत्माऽनुभूताकल्याणः ॥ ० ३ सका प्र० । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy