________________
Shri Mahavia
dhana Kendra
www.kcbatirth.org
Acharya Shri Kailashes
सूत्रकृताङ्गं 18| बद्धा च बहुप्रकारं कदर्थयन्ति, एवं स्त्रियो नानाविधैरुपायैः पेशलभाषणादिभिः 'एगतियन्ति' कञ्चन तथाविधम् 'अन- | ४ स्त्रीप
गारं' साधु 'संवृतमपि' मनोवाकायगुप्तमपि 'बध्नन्ति' खवशं कुर्वन्तीति, संवृतग्रहणं च स्त्रीणां सामोपदर्शनार्थ, तथाहि-18/ रिजाध्य. चार्यांय- संवृतोऽपि ताभिर्बध्यते, किं पुनरपरोऽसंवृत इति ॥ ८॥ किश्च
18 उद्देशः १ त्तियुतं
अह तत्थ पुणो णमयंती, रहकारोवणेमि आणुपुवीए। बद्धे मिए व पासेण, फंदंते विण मुच्चए ताहे ॥९॥ ॥१०७॥ 8|अह सेऽणुतप्पई पच्छा, भोच्चा पायसं व विसमिस्सं। एवं विवेगमादाय, संवासो नवि कप्पए दविए ॥१०॥
'अर्थ' इति खवशीकरणानन्तरं पुनस्तत्र-खाभिप्रेते वस्तुनि 'नमयन्ति' प्रदं कुर्वन्ति, यथा-'रथकारो' वर्धकिः 'नेमि-II काष्ठं' चक्रबाह्यभ्रमिरूपमानुपूर्व्या नमयति, एवं ता अपि साधू स्वकार्यानुकूल्ये प्रवर्तयन्ति, स च साधुर्मुगवत् पाशेन बद्धो मोक्षार्थ स्पन्दमानोऽपि ततः पाशान मुच्यत इति ॥९॥ किञ्च–'अह से' इत्यादि, अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कू-18|| | टके पतितः सन् कुटुम्बकृते अहर्निशं क्लिश्यमानः पश्चादनुतप्यते, तथाहि-गृहान्तर्गतानामेतदवश्यं सम्भाव्यते, तद्यथा-"को
दायओ को समचित्तु काहोवणाहिं काहो दिजउ वित्त को उग्घाडउ परिहियउ परिणीयउ को व कुमारउ पडियतो जीव खडप्फडेहि पर बंधइ पावह भारओ ॥१॥" तथा यत-"मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोऽहं, गतास्ते फलभोगिनः॥१॥" इत्येवं बहुप्रकारं महामोहात्मके कुटुम्बकूटके पतिता अनुतप्यन्ते, अमुमेवार्थ दृष्टान्तेन स्पष्टयति-यथा । १ कोधिकः कः समचित्तः कथं उपनय कथं ददातु वित्तं कः उद्घाटकः परिहतः परिणीतः को वा कुमारकः पतितो जीवः खण्डस्फेटैः प्रबध्नाति पापभार ॥१॥
99298938292020
For Private And Personal