SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavia dhana Kendra www.kcbatirth.org Acharya Shri Kailashes सूत्रकृताङ्गं 18| बद्धा च बहुप्रकारं कदर्थयन्ति, एवं स्त्रियो नानाविधैरुपायैः पेशलभाषणादिभिः 'एगतियन्ति' कञ्चन तथाविधम् 'अन- | ४ स्त्रीप गारं' साधु 'संवृतमपि' मनोवाकायगुप्तमपि 'बध्नन्ति' खवशं कुर्वन्तीति, संवृतग्रहणं च स्त्रीणां सामोपदर्शनार्थ, तथाहि-18/ रिजाध्य. चार्यांय- संवृतोऽपि ताभिर्बध्यते, किं पुनरपरोऽसंवृत इति ॥ ८॥ किश्च 18 उद्देशः १ त्तियुतं अह तत्थ पुणो णमयंती, रहकारोवणेमि आणुपुवीए। बद्धे मिए व पासेण, फंदंते विण मुच्चए ताहे ॥९॥ ॥१०७॥ 8|अह सेऽणुतप्पई पच्छा, भोच्चा पायसं व विसमिस्सं। एवं विवेगमादाय, संवासो नवि कप्पए दविए ॥१०॥ 'अर्थ' इति खवशीकरणानन्तरं पुनस्तत्र-खाभिप्रेते वस्तुनि 'नमयन्ति' प्रदं कुर्वन्ति, यथा-'रथकारो' वर्धकिः 'नेमि-II काष्ठं' चक्रबाह्यभ्रमिरूपमानुपूर्व्या नमयति, एवं ता अपि साधू स्वकार्यानुकूल्ये प्रवर्तयन्ति, स च साधुर्मुगवत् पाशेन बद्धो मोक्षार्थ स्पन्दमानोऽपि ततः पाशान मुच्यत इति ॥९॥ किञ्च–'अह से' इत्यादि, अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कू-18|| | टके पतितः सन् कुटुम्बकृते अहर्निशं क्लिश्यमानः पश्चादनुतप्यते, तथाहि-गृहान्तर्गतानामेतदवश्यं सम्भाव्यते, तद्यथा-"को दायओ को समचित्तु काहोवणाहिं काहो दिजउ वित्त को उग्घाडउ परिहियउ परिणीयउ को व कुमारउ पडियतो जीव खडप्फडेहि पर बंधइ पावह भारओ ॥१॥" तथा यत-"मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोऽहं, गतास्ते फलभोगिनः॥१॥" इत्येवं बहुप्रकारं महामोहात्मके कुटुम्बकूटके पतिता अनुतप्यन्ते, अमुमेवार्थ दृष्टान्तेन स्पष्टयति-यथा । १ कोधिकः कः समचित्तः कथं उपनय कथं ददातु वित्तं कः उद्घाटकः परिहतः परिणीतः को वा कुमारकः पतितो जीवः खण्डस्फेटैः प्रबध्नाति पापभार ॥१॥ 99298938292020 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy