SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahara Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir 'शब्दादीन' विषयान् तत्स्वरूपनिरूपणतो ज्ञपरिज्ञया जानीयात्, यथैते स्त्रीसंसर्गापादिताः शब्दादयो विषया दुर्गतिगमनैकहेतवः सन्मार्गर्गलारूपा इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति ॥ ६ ॥ अन्यच्च - | मणबंधणेहिं णेगेहिं, कलुण विणीयमुवगसित्ताणं । अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहिं ॥७॥ सीहं जहा व कुणिमेणं, निब्भयमेगचरंति पासेणं । एवित्थियाउ बंधंति, संवुडं एगतियमणगारं ॥८॥ मनो बध्यते यैस्तानि मनोबन्धनानि - मञ्जुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि तथा चोक्तम् - "णाई पिय कंत सामिय दtय जियाओ तुमं मह पिओत्ति । जीए जीयामि अहं पहवसि तं मे सरीरस्स ॥ १ ॥ " इत्यादिभिरनेकैः प्रपञ्चैः करुणालापविनयपूर्वकं 'उवगसित्ताणं 'ति उपसंश्लिष्य समीपमागत्य 'अर्थ' तदनंतरं 'मञ्जुलानि' पेशलानि विश्रम्भजनका नि कामोत्कोचकानि वा भाषन्ते, तदुक्तम् - " मितमेहुररिभियजंपुल्लएहि ईसीकडक्खहसि एहिं । सविगारेहि वरागं हिययं पिहियं मयच्छीए ॥ १ ॥ ' तथा 'भिन्नकथाभी' रहस्यालापैमैथुनसम्बद्धैर्वचोभिः साधोश्चित्तमादाय तमकार्यकरणं प्रति 'आज्ञापयन्ति' प्रवर्तयन्ति, स्ववशं वा ज्ञाला कर्मकरवदाज्ञां कारयन्तीति ॥ ७ ॥ अपिच - 'सीहं जहे' त्यादि, यथेति दृष्टान्तोपदर्शनार्थे यथा । | बन्धनविधिज्ञाः सिंहं पिशितादिनाऽऽमिषेणोपप्रलोभ्य 'निर्भय' गतभीकं निर्भयत्वादेव एंकचरं 'पाशेन' गलयत्रादिना बनन्ति १ नाथ कान्त प्रिय स्वामिन्दयित! जीवितादपि त्वं मम प्रिय इति जीवति जीवामि अहं प्रभुरसि त्वं मे शरीरस्य ||१|| २ इयय आउ तं प्र० । ३ तुमं प्र० । ४ मितमधुररिभितजल्पाद्वैरीषत्कटाक्षहसितैः । सविकारैर्वराकं हृदयं पिहितं मृगाक्ष्याः ॥ १ ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy